पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८६
काव्यमाला ।

उक्त्वेति तस्यां यातायां योगिनी प्राह तं द्विजम्
खड्गं गृहीत्वा संनद्धो भव धैर्यसमः सखे ॥ २०९ ॥

त्वत्कृते सा महावैरात्सुमदा प्रातरेष्यति ।
विधाय कृष्णतुरगीरूपं युद्धाय दुःसहम् ॥ २१० ॥

अहं तु श्वेततुरंगी भविष्यामि तया सह ।
संप्रस्तुते प्रहारे च हन्तव्या सासिना त्वया ॥ २११ ॥

इति श्रुत्वा तथेत्याह खड्गमादाय स द्विजः ।
ततः प्रातर्महायुद्धे तयोर्दन्तैः खुरैरपि ।
प्रवृत्ते कृष्णवडवां निजघान स खड्गवान् ॥ २१२ ॥

मायामन्त्रादिचकितो हत्वा तामपरामपि ।
खशिष्यां खड्गपट्टेन ह[१]त्वा स्वस्थोऽविशद्गृहम् ॥ २१३ ॥

इति मित्रेण कथितं पुरा मे भवशर्मणा ।
[२]ब्रह्मदत्तगृहे [३]गूढकामिनीव्यसनस्थितेः ॥ २१४ ।।

इत्थं स्त्रियः सुविधमा रकाकृष्टिपिशाचिकाः ।
स्त्रीनाम्नीं छेत्तुमिच्छामि ग्रीवामपि सखे निजाम् ॥ २१५ ॥

इति निश्चयदत्तस्तं ब्रुवाणमवदत्कपिम् ।
अनुरक्तैव सा साध्वी मम विद्याधराङ्गना । २१६ ॥

खेचराणां गृहे तत्र कांचिलाप्यामि योगिनीम् ।
मन्त्रसूत्रकृताद्बन्धात्वां हि या मोचयिष्यति ॥ २१७ ।।

एवं कथयतोरेव तयोः कमलिनीप्रियः ।
संध्यां त्यक्त्वा जगामाशु प्रशमं रक्तदीधितिः ॥ २१४ ॥

संगता रविणा क्षिप्रं शशिनालिङ्गिता ततः।
मुहूर्तरागिणी संध्या बभार कुलटावतम् ।। २१९ ।।

अत्रान्तरे समायातां स समारुह्य यक्षिणीम् ।
प्रतस्थे निश्चितं गन्तुं व्योम्ना विद्याधरीपुरीम् ॥ २२० ॥



१. "छित्वाद्मुट्ट" ख । २."बन्धुदत्त" ख । ३. "गूढं कामिन्ये व्यसनागमे " ख ॥


ख. २. बन्धुदत्त ख. ३. "गूदं कामिन्ये व्यसनागमे रख,