पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम् --निश्चयदत्ताख्यायिका ।
४८३
बृहत्कथामञ्जरी ।


ततः समाययौ दीप्तः केशीनीलाश[१] मसच्छबिः ।
असिताद्रितटीदानवहिव्याप्तेव जङ्गमा ॥ १७३ ।।

काय[२]च्छायेव तमसो मृत्योर्मुक्तेव वेणिका ।
केशकन्ये[३]व कालस्य ततो यक्षीं[४] व्यदृश्यत ॥ १७४ ।।

पारीव लम्बितोद्दामस्थानवाहितसौष्ठवम् ।
नृत्यन्ती वादयन्तीव किन्नरं मण्डलान्तिके ॥ १७५ ॥

कल्पान्तोद्भ्रान्तंचण्डीशलडडुमरुकस्वरा।
मन्त्रमालां [५]पपाठोच्चैर्घटयन्तीव दिक्छटान् ॥ १७६ ।।

ततो व्रतिनमेकं सा स्फारनेत्रा व्यलोकयत् ।
दृष्टमात्रः स संजातशृङ्गो[६] वह्नौ पपात च ॥ १७७ ॥

तमर्धदग्धं भुक्त्वैव द्वितीय सा व्यलोकयत् ।
क्रमेणान्येषु भुक्तेषु वणि[७]ग्धूर्तो व्यचिन्तयत् ।। १७८ ॥

न भक्षितोऽनया यावदहमत्युग्रया मया ।
तावद्युक्तिमुपाश्रित्य करिष्यामि यथोचितम् ॥ १७९ ॥

श्रुतश्चास्या मया मन्त्रः स विचिन्त्यैत्य संभ्रमम् ।
व्यग्रायां मांसभोगेऽस्यां तं जहाराशु किन्नरम् ॥ १८० ॥

पपाठ च ततो मत्रं तेनोद्यच्छृङ्गकन्दला[८]
पतिता सावदद्वीर स्वामस्मि शरणं गता ॥ १८१ ।।

ततो निश्चयदत्तस्तां ररक्ष शरणं गताम् ।
[९]साषकारेऽपि वीराणां न हि भीते पराक्रमः ॥ १८२ ।।

स निवेद्यात्मवृत्तान्तं कृत्वा तामेन वाहनम् ।
विद्याधरसुतां द्रष्टुं ययौ व्योम्ना हिमाचलम् ॥ १८३ ॥

अथोद्ययौ सहस्रांशुर्जपाकुसुमपाटलः ।
[१०]चक्रवाककुलोत्सृष्टं मूर्तं रागमियोद्वहन ॥ १८ ॥



१. " भ्र " ख । २. "च" ख । ३. "क्ष्ये" ख । ४. "क्षीत्यदृश्य" ख। ५."जजापो" ख ।
६. "ङ्गमागौर्ममार च "। "तं दृष्टिदग्धं भु" ख ॥ ७. "क्पुत्रो" ख । ८. "रं" ख ।
९. "सविका" ख । १०. एतत्कोष्ठान्तर्गतापाठः स्वा-पुस्तके त्रिटितः ॥


१. ख. २. 'च ख. ३. 'ये' ख. ४. क्षीसदृश्य ख, ५, 'जज्ञापोख.

६. नामागोममार च। तं दृष्टिदग्धं मुख, ७. 'कपुत्रो' स. 'सदिका ख१०. एतत्वोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः,

  1. १०