पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
काव्यमाला ।

मृगयानिर्गतो हत्वा स दैत्यं कोडरूपिणम् ।
अङ्गारकाख्यं पाताले रुतः प्राप तदात्मजाम् ।। २७ ।।
तामसारवती प्राप्य हसावमयशालिनीम
गोपालपालकौ पुत्रौ तस्यां प्राप सुतां तथा ॥ २८॥
पुत्री वासवदत्ताच्या स्वमे वासवसूचिता ।
भूयते तनयो भावी यस्यां विद्याभरेश्वरः ॥ २९ ॥
यौगन्धरवणस्येति श्रुत्वा राजस्ता नका
प्रदको मानने हा मरो हि ज्ञामलोचनः ॥ ३० ॥
अत्रान्तरे प्रतिवचो दूतादाकर्ण्य निःस्पृहम् ।
ध्यायश्चण्डमहासेनः किमपि व्याकुलोऽभवत् ॥ ३१ ॥
व्याधैरम्भःकृतपदं कृत्वा मुत्रं महायजम् ।
विन्ध्याटव्या ससर्जाशु संशैलमिव जङ्गमम् ।। ३२ ॥
तं दिलासालसगत विलोलश्रवणाननम् ।।
च्यापैः सुरंगजाकार विघदोदयनो नृपः ॥ ३३ ॥
दृष्ट्वा तं तुस्पप्राय सैन्यं कृत्वारबीमुखे ।
गजेन्द्रबन्धकुशलो विवेशैको महद्धनम् ॥ ३४ ॥
तत्रापश्यन्महानागेमहंकारमिवोन्नतम् ।
संसारमिव निःसारमैश्चर्यमिव चञ्चलम् ॥ १५ ॥
अशीलमिव दुःखान्त माणिव निपालम् ।
स्त्रीचित्तमिव दुर्लक्ष्यमज्ञानमिव मोहदम् ॥ १३६ ।
अधर्ममिव मायाढ्यं मनोरथसिंबायतम् ।
वेश्यारागमिवासत्यमनकमित्र हारिणम् ॥ ३७ ॥
दुर्बुद्धिमिव दुःसाध्यं निरत
ईश्वरम् ।
परद्रोहमिवामद्रसदानं लोभसंनिभम् ॥ ३४ ॥


कुत्सेदोकना. योर मत कृतावासं चण्डों यन्महायजम ख... सवि'

ख. ५, हिम पिताम इसिर्वोत्तम ख.