पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
काव्यमाला ।


अमन्दानन्दविस्पन्दमदिराम्बुधिबिन्दवे
नमः कुन्दोदरस्पन्दस्वच्छन्दायेन्दुमौलिने ॥ ६० ॥

नमः कालकलाजालहेलाकवलकेलये ।
कालीकटाक्षवलनाकलिताय कपालिने ॥ ११ ॥

नमश्चर्माम्बरभृते धर्माधर्मगुणच्छिदे ।
कूर्मो नर्मविनिर्माणसर्वसंसारकर्मणे ॥ ६२ ॥

नमो दक्षमखाक्षान्तिक्षणलक्ष्याक्षिवह्नये।
क्षुभ्यत्क्षयक्षपाक्षिप्रसंक्षेपाय त्रिचक्षुषे ॥६३ ॥

नमः शिवाय. भीमाय मङ्गलायास्थिधारिणे ।
श्मशानस्थाय जटिने वामार्धायोर्ध्वरेतसे ॥ ६ ॥

महेश्वराय नग्नाय हराय वरदायिने ।
[१]अनीलनीलकण्ठाय विचित्राय त्रिशूलिने ॥.६५ ।।

निर्लेपनित्यनिरुपाधिनिरञ्जनाय
संविद्विकाशकुसुमोत्सवनन्दनाय ।
वैराग्यसिक्तशमपल्लव भक्तिवल्ली-
नादायमानमधुपाय नमः शिवाय ॥.६६ ॥

इति विद्याधरेणाशु स्तुतः श्रीमानुमापतिः ।
वरमस्मै सभार्याय पार्वतीशो ददौ तदा ॥ ६७ ॥

अचिरेणाप्स्यसि सुतं हेमप्रभ कुलोचितम् ।
कन्यां च नरवाहस्य भाविनीं वल्लभामिति ॥ ६८.॥

वर हेमप्रभः प्राप्य सुहृष्टो दयितासखः ।
द्विजेभ्यः प्रददौ भूरिमणिकाञ्चनमौक्तिकम् ॥ ६९ ॥

ततः कालेन तनयं विधेव विनयं सती।
अलंकारप्रभासूत माहात्म्यमिति[२] संततिः ॥ ७० ॥

सं वज्रप्रभनामाभूत्कुमारो वंशभूषणः ।
यः प्राय वृद्धि सहसा कुमार इव शक्तिमान् ॥ ७१ ॥



१."व्यालिसे" ख । २. " च " ख् ३. "व.स." ख


ख. च सो वि.सुख.