पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११. रत्नप्रभायाम्-रत्नप्रभाख्यायिका ।
४७३
वृहत्कथामञ्जरी ।


इत्युक्त्वा भगवानग्निः कृतकृत्यं नृपं व्यधात् ।
तस्यैव वाक्याद्विप्रं तं विधायान्तरधीयत । ४८॥

ततः स्वनगरीं मत्वा महासत्वो महीपतिः ।
इन्दीवरप्रभासक्तश्चचारोद्यानभूमिषु ॥ ४९ ॥

धातुवादी ततोऽभ्येत्य धातुशर्माभिधो वचः ।
तमभ्यथादहं ताम्रं विदधे देव काञ्चनम् ॥ ५० ॥

हेमकार समाहूय द्राविते शुल्वपिण्डके ।
स्वैरं राज्ञा समादिष्टो बहु चिक्षेप चूर्णकम् ।। ५१ ॥

हृते यक्षकुमारेण तत्र चूर्णे मुहुर्मुहुः ।
न तत्कनकतां प्राप विघ्नेनादृश्यमूर्तिना ॥ ५२ ॥

नरेश्वरोऽथ चिक्षेप चूर्णं तत्कौतुकात्स्वयम् ।
तच्चूर्णपातात्सर्वं तत्प्रययौ जातरूपताम् ॥ ५३ ॥

इत्येवं शुद्धसत्त्वानामनपेक्षितसंयमाः ।
भवन्ति सिद्धयो देव त्वं च सत्त्ववतां वरः ॥ ५४ ॥
इति महासत्वाख्यायिका ॥ २ ॥

इति कान्तावचः श्रुत्वा हृष्टो विद्याधरेश्वरः ।
मनःप्रसादादासनं पुत्रलामममन्यत ॥ ५५ ।।

ततः प्रयतवाञ्चित्तः शुचिर्जयपराक्रमः ।
दर्भानास्तीर्य तुष्टाव स सभार्यो महेश्वरम् ॥ ६६ ॥

ॐ नमः सप्तसंकल्पपूरणाकल्पशाखिने ।
कुमारगुरवे शुभ्रभोगमोक्षफलश्रिये ॥ ५७ ॥

नमचिद्ग[१]नाभोगमासिने बोधभास्वते ।
अविभिन्न[२]स्वभावाय भवायाभयदायिने ॥ ५८ ॥

नमः प्रकाशव्याकोशहृत्कुशेशयशालिने ।
शिवाय शमिताशेषदोषायाविषयस्पृशे ॥ ५९ ॥



१. त्राङ्गना ख । २. "चिन्त्यस्व" ख.


'त्राङ्गना ख. २. चिन्त्यस्व.