पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-रत्नप्रभाख्यायिका ।
४७५
बृहत्कथामञ्जरी ।


अथासूत पुनर्देवी तनयामतनुद्युतिम्
सत्संगतिरिव प्रीतिं मञ्चगुप्तेरिवाश्रयम् ॥ ७२ ॥

रत्नप्रभाभिधानाभूत्कन्यकासौ. मनोभुवः ।
रत्नमालेव विहिता वेधसा वि[१]हितैर्गुणैः ॥ ७३ ॥

वनप्रभोऽयं युतिमान्युवा क्षीरोदवासिनः ।
पुत्रीममृतवर्णस्य प्रापामृतवती वधूम् ॥ ७४ ।।

विद्याधरेन्द्रतनयां स तामासाद्य सुन्दरीम् ।
बभार कान्तिं कामस्य रतिसंभोगशालिनः ॥ ७९ ॥

अथ हेमप्रभो दृष्ट्वा पुत्रमारमगुणाधिकम् ।
यौवराज्येऽभिषेच्याशु परां प्रीतिमवाप्तवान् ॥ ७६ ॥

साहं रत्नप्रभा नाम क[२]न्या हेमप्रभात्मजा!
अश्रौषं त्वद्यशः शुनं वर्ण्यमानं पितुर्गुहे ॥ ७७ ॥

तवो मां भृशसंतप्तामभिलाषवशीकृताम् ।
उवाच पार्वती स्वप्ने पुत्रि मा विप्लवा भव ॥ ७८ ॥

प्रातस्त्वं नरवाहेन मुहूर्ते शुभलक्षणे ।
स्वयं गत्वा तदुद्देशं पाणिग्रहणमास्यसि || ७९ ।।

[३]इति स्वप्ने यथादिष्टं देव्या मात्रे न्यवेदयम् ।
तद्विरा स्वामिहस्यं च प्राताहं विद्यया प्रभो ॥ ८०॥

उक्त्वेति लज्जाललितक्षामाक्षरविसंस्थुला।
नतानना महीं चक्रे इशा नीलोत्पलाकुलाम् ॥ ८१ ॥

मुखाञ्जसौरभाकृष्टगुञ्जमरविभ्रमम् ।
रत्नप्रभावचः श्रुत्वा जहर्ष नरवाहनः ।। ८२ ॥

ततः समाययौ व्योम्ना हेम्ना संपूरयन्निव ।
दिशो महिम्ना वपुषः श्रीमान्हेमप्रभः स्वयम् ॥ ८३ ॥

मौलिरत्नोज्ज्वलालोको वत्सराजेन पूजितः ।
भेजे कुण्डलकेयूरकान्तिपिङ्गं[४] से तत्सभाम् ॥ ८४ ।।



१."फुलै" ख । २. "देव" स्व । ३."प्रात" ख । ४. "ङ्गा" स्त.


'पुलै स.देव' स... 'प्रात: स्व. ४. 'ना खा.