पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभावयम् --सत्त्वशीलाख्यायिका । ]
४६९
बृहत्कथामञ्जरी ।


अथ रिपुवधयात्रायातसेनासमुद्रः
प्रतिहतघनभेरीघोषसंपूरिताशः।
त्रिनयनवरलक्ष्मी प्राप्तसिद्धिप्रसिद्धः
पणिरिव तनु या""""""’त्खां पुरी राजपुत्रः ॥ २३६ ॥


इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां पञ्चलम्बको नाम त्रयोदशो लम्बकः ।




रत्नप्रमालयका



नमोऽस्तु भावनामात्र नानावर्णविधायिने ।
त्र्यक्ष चित्रकृते लक्ष्वत्रैलोक्याश्चर्यकारिणे ॥१॥

नरवाहनदत्तोऽथ प्रौढयौवनमण्डितः ।
अभूद्विलासलतिकाविकाशकुसुमाकरः ॥ २ ॥

(स[१] हेमकदलीकुञ्जे पारिजातलतावने ।
मन्दारामोदसुभगे विजहार सुहृद्वृतः ॥ ३ ॥

ततः प्राह समभ्येत्य हर्षपूर्णस्तपन्तकः (?) ।
आश्चर्यदर्शनाकोशनयनो नयनोत्सुकः ॥ ४ ॥

सखे व्योमावती नाम दृष्टा विद्याधरी मया ।
मनोजकुञ्जरस्येव निमज्जनसरोजिनी ॥ ५॥

त्वां द्रष्टुमिच्छति क्षिप्रमेहीत्याकये सद्वचः ।
तूर्णं तद्देशसभ्यागात्कौतुकान्नरवाहनः ॥ ६ ॥

पतितं लाञ्छनसृगं स्वयमन्वेष्टुमाग[२]तम् ।
स ददर्श शशाङ्कस्य कान्तिं मूर्तिमतीमिव ॥ ७ ॥

त्रिवलीकुलसंसर्पिहारहंसा मनोभुवः ।
हरहुंकार हु[३]तभुङ्निर्वापणनदीमिव ॥ ८ ॥

निमग्रामिव शृङ्गारे संक्रान्तामिव यौवने ।
विम्बितामिव लावण्ये मिलितामिव विभ्रमें ॥ ९ ॥



१. एतात्कोष्ठान्तर्गतपाठः क्-पुस्तके प्रटितः । २. " तां " ख । ३. सन्तप्तो लि’ ख ।


एतत्कोमान्तर्गतपाठः का-पुरतके त्रुटितः, २, 'त' ख. ३. 'सैतप्तो नि' स.