पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
काव्यमाला ।



तां विलोक्य मनोमीनविस्तीर्णगुणजालिकाम्
[१]बालिका मन्मथस्येव यात्रामङ्गलमालिकाम् ॥ १० ॥

अर्व्यमान इवालोलकटाक्षोत्पलदामभिः ।
तया मनोभवधिया प्रोवाच नरवाहनः ॥ ११ ॥

कस्यासि कान्तिकल्लोलमाला कमललोचने ।
कैर्भागधेयैरस्माकं दर्शितामृतवाहिनी ॥ १२ ॥

श्रुत्वेति तद्वचो हृष्टा सावदद्दशनांशुभिः ।
चन्द्रोपमाम्लानिमिव क्षालयन्ती कपोलयोः ॥ १३ ॥

अस्ति युष्मद्यशःशुभ्र: श्रीमान्मलयभूधरः ।
यस्य प्रमाणं माहात्म्ये गौरीगुरुरिति श्रुतिः ॥ १४ ॥

नलिनासनहंसालीकलक्वाणमनोहरा।
स्व[२]कीर्तिवैजयन्तीव भाति यस्य त्रिमार्गगा ।। १५ ।।

कान्तिपिञ्चरितव्योम्नि तस्य काञ्चनशेखरे ।
अस्ति हेमप्रभो नाम विद्याधरधरापतिः ॥१६॥

अलंकारप्रभा नाम दयिता तस्य सुन्दरी।
दिशो विभाति यत्कान्ति[३]भ्रान्तिसी[४]मन्तिता इव ।। १७ ।।

सा कदाचित्प्रियं दृष्ट्वा चिन्तास्तिमितलोचनम् ।
उवाच: देव कोऽयं ते. वीरस्य धृतिविप्लवः ॥ १८ ॥

भयप्रदोऽसि शत्रुभ्यो द्विजेभ्यः कनकप्रदः ।
प्रीतिपदश्च कान्ताभ्यो राजकुञ्जर गीयसे ॥ १९ ॥

इति प्रियावचः श्रुत्वा प्राह हेमप्रभो मुहुः ।
चिन्तानलपरिस्पन्दमुच्छासैर्दीपयन्निव ॥ २० ॥

वंशमुक्तामणिः पुत्रो नास्त्यधन्यस्य मे [५]शुभम् ।
निष्फला चन्दनस्येच न श्रीः प्रीणाति मे मनः ॥ २१ ॥

नेत्रामृतं श्रुतिसुधाहृदयानन्दनि[६]र्भरः ।
पीयूषपेशलस्पर्शः किं किं नाम न पुत्रकः ॥ २२ ॥



१."वलिनो" ख । २."कान्ति" ख ।३. "श्रा" ख । ४."श्री" ख । ५. "प्रिय" ख । ६." झ" ख्ः.॥.


विलिनों रखा २ कान्ति ख. ३ मा ख.४. 'श्री' ख... "प्रियः ख.६.ख.