पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
काव्यमाला ।


इत्यादि रामसंबद्धं कथयित्वा प्रभावती ।
ललास सह कान्तेन विलासरतिलालसा ॥ १४९॥
इति प्रभावतीप्राप्तिकथा ॥६॥

अथादृश्यत वक्रेन्दुकान्तिक्षालितदिङ्मुखा !
धनवत्या समं मात्रा चारुनेत्राजिनावती ॥ १५० ॥

तत्संभोगसुखासक्तं राजपुत्रमभाषत ।
तन्माता नेह ते युक्तं स्थुतुं बहुरिपोरिति ।। १५१ ॥

ततस्तद्विद्यया तूर्ण कौशाम्बीं नरवाहनः ।
...विद्याधरीसहितः प्राप धीमानिव प्रियम् ।। १५२ ॥

वयस्यैः संगतस्तत्र प्रहृष्टैर्गोमुखादिभिः ।
विवाहे सहसा यातां लेभे वेगवतीमपि ॥ १५३ ॥

विद्याधरीवृतं पुत्रं प्राप्तं वत्सनरेश्वरः ।
ज्ञात्वा ननन्द देवीभ्यां सामात्यो विहितोत्सवः ॥ १६४ ॥
इत्यजिनावत्तीप्राप्तिकथा ॥ ६ ॥

अथायुग्मश्चमूचं"""""प्रभामण्डलमण्डिताः ।
विद्याधराधिपा व्योम्नि वेगताण्डविकुण्डलाः ॥ १५५ ।।

श्वशुरास्तद्वयस्याश्च द्रष्टुं वत्सनरेश्वरम् ।
हृष्टाः सभामाविविशुः पूजिता जगतीभुजा ।। १५६ ॥

रत्नासनेषूपविष्टा विवर्णास्ते प्रभाजुषः ।
सुमेरुशिखरारूढास्त्रिदशा इव संगताः ॥ १९७ ॥

वीरोऽमितगतिः श्रीमान्सदा वायुपथाभिधः ।
तथा पिङ्गलगान्धारश्चण्डसिंहनासहस्तिणः(१) ॥ १५८ ॥

ते वत्सराजसाभाष्य कुशलं नतमौलयः ।
प्राहुर्मुखैर्वितन्वाना बहु सोमप्रभां सभाम् ॥ १५९ ॥

अयं तव सुतः श्रीमान्विजयी नरवाहनः ।
हरेण नः समादिष्टश्चक्रवर्ती भविष्यति ॥ १६० ॥