पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२. पद्मावत्याम्-पद्मावती विवाहादिवर्णनम् ।
४४९
बृहत्कथामञ्जरी !

 
मुक्तध्वज इति ख्यातः सोऽभूद्विक्रमभूषणः ।
गणपध्वज इत्यासीद्गणस्तस्यैव चानुजः ॥ १०२ ।।
मुक्तध्वजोऽथ कालेन तं स्वगं प्राप्य वाहनम् ।
मुनीन्द्रयज्ञरक्षाय .....'धन्वी पितुर्गृहात् ॥ १०३॥
सानुगोऽसौ मुनिमखे धत्ते. दानवमण्डलम् ।
जघान घननिर्धोपरैस्त्रैरस्त्रविदां वरः ॥ १० ॥
दग्ध्वा पाशुपतास्त्रेण निखिलं दैत्यकाननम् ।
सानुजो राजतनयो जेतुं पातालमाविशत् !! १०५ ॥
विलोक्य मालिनां तत्र जित्वा पातालवासिनम् ।
प्रददौ तत्सुतां कान्तां तस्मै मुक्तध्वजस्ततः ।। १०६॥
अथ प्रणम्य श्रीकण्ठं प्रहृष्टो हाटकेश्वरम् ।
पूर्वाभ्याससमादिष्टां प्रययौ हिनवत्तटीम् ॥ १०७ ॥
तत्र जातिं निजां स्मृत्वा मुक्तकेतुतनुं ततः।
प्रियां पद्मावतीं प्राप्य स्वप्ने शर्वेण सूचिताम् ॥ १०८ ॥
सापि स्वप्ने समादिष्टं पार्वतीपतिना वरम् ।
पार्वती विरहक्षामा सिक्तेवासीत्सुधारसैः ।। १०9 ॥
गणे जाते तु कालेन शांकरं तत्पदं निजम् ।
मुक्तकेतुरभूत्क्रान्तासंभोगासक्तमानसः ।।110।।
संभोगाविधवां राजस्तामादाय सुलोचनाम् ।
ययौ व्योमा विमानेन स सुरैरभिनन्दितः ॥ १११
चन्द्रावलपुरं गत्वा चन्द्रकेतुं प्रणम्य सः ।
जनकं विजये भेजे विद्याभृञ्चक्रवर्तिताम् ।। ११२ ।।
इति विद्याधरेन्द्रेश सा गन्धर्वनृपात्मजा ।
वियोगाब्धिं समुत्तीर्य प्राप्ता पद्मावती प्रिया ॥ ११३ ॥
अचिरात्त्वमपि प्राप्य प्रियां मदनमञ्चुकान् ।
विधातुरानुकूल्येन देव निर्वृतिमाप्स्यसि ।। ११४ ॥