पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
काव्यमाला ।

पततां तत्र नागानां... "स्फुटतामपि ।
निर्धोंषैः कम्पिताशेषलोकैर्जगदपूर्यत ॥ 6८ ॥
चीरावीरशिरोभिस्तं प्रकराश्चक्रिरे पुरः ।
कमला.....विकोशकमलाकरान् ॥ 6९ ॥
भिन्नेभमुक्तानिचयास्तेषामग्रे चकासिरे ।
शौर्यलक्ष्मीपरिणये लाजानामिव मुष्टयः ॥ ७० ॥
... केशसेवाजटिला रुधिरावर्तदुस्तरा ।
ससर्प रक्ततटिनी भूतवेतालमालिका ॥ ७१ ॥
अपूर्वो प्राथ तां रक्तवाहिनीं वाहिनीपतिः ।
ननर्तेव चलत्तुङ्गतरङ्गभुजमण्डली ।। ७२ ॥
अर्थ विद्युद्धृजः प्रौढादोर्दण्डाकृष्टकार्मुकः ।
मुक्तकेतुस्फुरञ्चापद्वारकेङ्कारमभ्ययात् ॥ ७३ ॥
तयोर्लघु विचित्रं तु तत्परों युद्धमुद्धतम्
निश्चलाः सुभटाः सर्वे ददृशुः प्रेक्षका इव ॥ ७४ ॥
ततः खङ्गेन तपसा प्रोन्ममाथ-प्रमाथिनः
शिरो विद्युद्धृजस्याशु मुक्तकेतुरसंभ्रमः ॥ ७5 ॥
तथा च धैर्येण समं प्रौढकर्णोत्पलं शिरः ।
पपात दानवेन्द्रस्य रणश्रीकेलिकन्दुकः ॥ ७६ ॥


इद चुटिनि पुस्तकरय एक.

सर्वे