पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला ।

सा गत्वा दुःखसंत्रासदारितेवामनाथ तम् ।
अमात्यतः प्रियतमं बधबन्धादसोचयत् ।। १२८ ॥
रक्षितः सोऽभयाख्येन मन्त्रिणा मान्य तां प्रियाम् ।
ज्ञात्वा तमेव च शनैः पितृव्यं भाप निर्वृतिम् ॥ १२९ ॥
यक्षाङ्गनाराधनतः प्राप्य तो महतीं प्रियाम् ।
स पितृव्यो ददौ तस्मै विवाहं च तयोwधात् ॥ १३० ।।
ततस्तैः संगतो मित्रैः शूरसेनसुलामपि ।
पितृव्यस्य बिया माम सह हत्यश्वसंपदम् ।। १३१ ॥
कदाचिदथ कालेन संनिरुद्धः स वर्मनि ।।
दस्युभिर्दस्युसेनान्यमबधीद्विक्रमोर्जितः ॥ १३२ ।।
शक्तिपाताकुलं पश्चान्निन्युस्तं शंवरा बलात् ।
चण्डिकायतनं घोरं नररकाकवेदिकम् ॥ १३३ ॥
श्रीदण्डतनयां तत्र ददाचितचण्डिकाम् ।
बीरसेनामिधं पुत्रं तस्यां जातमचाप सः ॥ १३४ ॥
स्वङ्गरत्नं प्रियां तां च शबराजिताम् ।
कल्पिता कीलिशेषेण श्रीदण्डेन पुरा खयम् ॥ १३५ ।।
धुलिन्दवाक्यमासाद्य बिम्बकः श्रियमाप्य च ।
हत्या विक्रमशक्तिं च पापं पितृवधक्रुधाः ॥ १३६ ।।
अवाप्य दवितास्तिसः पृथ्वीराज्यमवाप्तवान् ।
श्रीदत्तेनेति दुःखाब्धिमुत्तीर्थाशा सुखत्रियः ॥ १३७ ।।
इत्ताख्यायिका ॥१॥
श्रुत्वेति संगमकतः कथकादद्भुतां कथाम् ।
निनाय राजा रजनीं राजपुत्रीं अचिन्तयत् ॥ १३८ ॥
ततः कालेन ककुभं प्राप्य जम्मारिपोलिताम् ।
जामदग्न्याश्रयं प्राप निर्वैरहरिकुञ्जरम् ॥ १३९ ॥


में छत्वा दुखसवाल तेस्ला एवानुशासनात् । अमात्यस्व प्रियतमा दुःखा.

मादमोक्याचा इति ख-पुस्तकस्याः पादः दस्यको रु. ३, राख्यं तव समासा' 09 सर्व रक्षित र