पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११. मदिरावत्याम्-द्विजपुत्रकथा ।
४३९
बृहत्कथामञ्जरी ।

निषिद्धान्यप्रवेशाय सा प्रविश्य स्मरालयम् ।
प्रणस्य प्राह सा वाक्यमुद्राहोऽयं विधाय मे ॥६१॥
दृष्टः पुरा मया विप्रो यः स मे हृदयप्रभुः।
स मे जन्मान्तरे भूयात्पत्तिः प्राणांस्त्यजाम्यहम् ।
इत्युक्त्वा विदधे पाशं कण्ठे हारविभूषिते ।। ६२ ॥
ततोऽहं सुन्दरीं दृष्ट्वा तां रागान्मर्तुमुद्यताम् ।
प्रहृष्टो.. "तामानी पाशं तस्या न्यवारयम् ॥ 6३ ॥
साथ मां प्रत्यभिज्ञाय विहितालिङ्गनोत्सवम् ।
सकम्पा कामपि ययौ क्षीयतां मदिरावती ।। ६४ ॥
निर्जनामटवीं त्यक्त्वा पुरं प्राप्तोऽचलाभिधम् ।
ततो गृहपतेर्गेहे तत्र.. स्य..'कस्यचित् ।। ६५ ।।
विधिना विहितोद्वाहः संभोगसुभगोऽभवम् ।
तया प्रणयशालिन्या रममाणो मृगीदृशा ॥६६॥
तत्राङ्गनामुखं प्राप्तं तमपश्यं सुहृद्धरम् ।
देवाद्यदृच्छया यातः स पृष्टः प्रणयान्मया ।। ६७।।
प्राहाप्यहं वधूवेषो यातः शिबिकया गृहम् ।
तत्रोद्वाहोत्सवे व्यग्रजनकल्लोलसंकुले ।
दीर्घावगुण्ठनं प्राह सखी मां पाटलाभिधा ॥ १८ ॥
मदिरावति कोऽयं ते विषादविषविभ्रमः ।
अस्मिन्नप्युत्सवे येन विकृतेवोपलक्ष्यते ॥ १९ ॥
जानेऽहं त्वां सदा बद्धप्रीतिं तस्मिन्द्विजात्मजे।
धात्रा न लिखितः किं तु तव तेन समागमः ॥ ७० ॥
प्राप्त भज विधेराज्ञां को हि नामातिवर्तते
ममाप्येवंविधा चिन्ता सततं सखि वर्तते ।
श्रृणु यन्मे पुरा वृत्तं नागयात्रामहोत्सवे ।। ७१ ॥
शङ्खपालहृदे स्नातुं याता बहुजनागमे ।