पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
काव्यमाला ।

अकार्ष विपुलामाशां प्रियापरिणयोत्सवे ॥ २३ ॥
ततः कदाचिश्रौषं तां पित्रा प्रतिपादिताम् ।
क्षत्रियायातिरूपाय वचसा गुणशालिनीम् ॥ २४ ॥
तच्छ्रुत्वाहं झटित्युग्रवज्राहत इव क्षितौ ।
पतितप्रेमबन्धानामाशाभङ्गोऽतिदुःसहः ॥ २५ ॥
ततस्तस्याः सखी प्राह मामेत्य लघुचारिणी ।
पित्रा कुबुद्धिना..." स्मै कल्पिता मदिरावती ॥ २६ ॥
भ्रमन्तमभिधत्ते च सा त्वत्प्रीतिपरायणा ।
त्वमेव मे प्राणनाथो मिथ्याभ्रान्तः पिता मम ॥ २७ ॥
इति.. वचसा सद्यः संप्राप्ता साचलत्स्वना(१) ।
समारूढ इवाकाशं सुधासिक्त इवाभवम् ॥ २८ ॥
अथ कालेन संप्राप्ते तस्या लग्नदिनोत्सवे ।
श्रुतो मयानेकजन्यजनकोलाहलः पुरे !! २९ ।।
अन्यत्र पथि यातस्य दर्शने बद्धकौतुकः ।
परिणेतुस्ततो गत्वा मया दर्पगतास्त्रियः ।। ३० ॥
विवाहं मदिरावत्या दृष्ट्याहं समुपस्थितम् ।
तत्संगमे जीवितेन तुल्यमाशां यदात्यजम् ।। ३१ ॥
ततोऽहं तरुमारुह्य पाशवेष्टितकन्धरः ।
ऊर्ध्वेक्षणं तमोघोरं प्रविष्टो नष्ट चेतनः ॥ ३२ ॥
केनापि मुक्तपाशोऽथ फेनोद्गारिमुखः क्षितौ ।
पातितः सुचिरात्संज्ञां प्राध्यापश्यं द्विजं पुरः ।। ३३ ।।
कृपयाश्वास्य मां तैस्तैरुपपत्तिकथाक्रमैः ।
उवाच मत्कथां श्रुत्वा स निष्कारणबान्धवः ॥ ३४ ॥
जहास निन्दितं विप्रः साहसं कृतवानसि ।
शरीरत्यागपापिष्ठं कर्मैतन्मा कृथाः पुनः ॥ ३१ ॥
अवश्यमेव पुरुषो प्राप्तो.. त्यथेप्सितम् ।
vie