पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
काव्यमाला ।

भ्राम्यमाणस्तरङ्गाद्यैः सोऽयं प्राप्य दिनैस्त्रिभिः
तीरं वियोगसलिले ममज्जापारदुस्तरे ॥ २३६ ।।
तां शशाङ्कवतीं ध्यात्वा यतो यत्रासशोषितः ।
निधिना दृष्टनष्टेन विप्रलब्ध इवाभवत् ॥ २३७ ॥
ततोऽस्तशिखरं याते पद्मिनीजीवितेश्वरे ।
संदेहं दिक्षु यातासु शोकैरिव तमश्चयैः ।। २३८ ॥
भ्राजिष्णुरत्नाभरणं सोऽपश्यत्पतितं दिवः ।
पुरुष यौवनोदारं विश्राममिव नेत्रयोः ।। २३९ ॥
तं केसटोऽथ पप्रच्छ कोऽसीति प्रणयोदितम् ।
निवेद्य निजवृत्तान्तं-कान्ताविरहपीडितः ॥ २४० ।।
संपृष्टः प्राह निःश्वस्य धैर्यमालम्ब्य विक्रियाम् ।
त्यजैता शृणु मे तुल्यां क-------------------॥२४१॥




॥२४२॥



॥२४३॥



॥२४४॥



॥२४५॥



॥२४६॥



॥२४७॥



॥२४८॥




१ एतत्रुटिचिई पुखकद्वय एकोपलभ्यते.