पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याम्-शशाबतीविवाहः ।।
४०९
बृहत्कथामञ्जरी

विलोकितैः कृष्णसारैः समृङ्गैरिव केतकैः
सलीलरत्नहारैर्वा पूजयन्तीं दिगन्तरम् ।। 8७ ।।
वहन्ती त्रिवलीकूपे श्यामलां रोमवल्लरीम् ।
निजवक्रशशाङ्कस्य लक्ष्मरेखामिव च्युताम् ॥ ८८ !!
रतिपर्यकपट्टेन स्वरसिंहासनेन च ।
मदशैलनितम्बेन नितन्वेन विराजिताम् ।। ८९ ।।
तामथ स्मर संतापात्पाशं बद्धुं समुद्यताम् ।
अदृश्या पार्वती प्राह पुत्रि मा साहसं कृथाः ॥90॥
आसन्न एव ते भर्ता धन्यः प्राग्जन्मवल्लभः ।
इति गौर्यां कृताश्चासा राजपुत्रो जगाद ताम् ।। ९१ ।।
अयि बाले कुरङ्गाक्षि मदनोद्यान चन्द्रिके।
दृशा विकिर पीयूषं यातु चन्द्रो विलज्जताम् ॥ 9२ ॥
श्रुत्वेति लज्जिता तन्वी चरणेन लिलेख सा.
महीं साचीकृतापाङ्गी वीक्ष्यमाणा नृपात्मजम् ॥ ९३ ॥
वशे तवैव मत्प्राणा वदन्तीमिव सुन्दरीम् ।
'तां जहार ततः सोऽश्वैः संकल्पैरिव शीघ्रगैः ।।९४ ॥
मायाबटुपुरं प्राप्य सुहृद्धिः सहितोऽथ सः ।
पुलिन्दसुन्दरीवृन्दैःहर्षादालोकितोऽविशत् ॥ ९५ ॥
कन्दपेसेनस्तेनाथ विज्ञाय तनयां ह्रतान् ।
निष्कारणरणायासं वारयामास मन्दधीः ॥ ९६ .
ततः प्रतिनिवृत्तास्ते किरातेन्द्रमुखा नृपाः ।
मृगाङ्कदत्तमासाद्य ननन्दुर्जयशालिनः ।। ९७ ॥
अथायोध्याधिनाथाय पित्रे भीमपराक्रमम् ।
स प्राहिणोत्कथयितुं निजवृत्तान्तमादरात् ॥ ९८ !!
यदैव मन्त्रिवचसा तेन निर्वासितः पुरात् ।
ततस्तदैव सोऽज्ञासीन्मिथ्यादूषितमेव तम् !:९९ ॥


२. 'तन्वी तद्रीता चर'-.