पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
काव्यमाला ।

स संप्रहारस्तुमुलो बभूव सुभटैः कृतः ।
लीलामहोत्सवो मृत्योरच्छिन्नो दिनपञ्चकम् ॥ ७5 ॥
ततः श्रुतधिरभ्येत्य गूढं वीक्ष्य रिपोः पुरीम् ।
मृगाङ्कदत्तमवदत्रयोपायविचक्षणः ॥ ७६ ॥
अस्मिन्प्रवीरसंहारे जयो युद्धे ससंशयः ।
तस्माद्युक्तिमुपाश्रित्य यत्नः सिद्धौ विधीयताम् ।।77।।
मया प्रच्छन्नवेषेण विचिन्तेयं रिषोः पुरी ।
दृष्ट्वा च प्रमदोद्याने तां शशाङ्कवतीं स्वयम् ।
हृत्वा तामेव गच्छामस्तुरङ्गैः शीघ्रगामिभिः ॥ ७८ ॥
मृगाङ्कदत्तः श्रुत्वेति तथेति प्राह सादरः ।
धीमानेकः सहायोऽस्ति बहूनामुदयश्रिये ।। ७९ ॥
अत्रान्तरे सखीवाक्यात्स्मररूपं नृपात्मजम् ।
श्रुत्वा तं राजतनया बभूव मदनातुरा ॥८0॥
सा मन्मथव्यथाक्रान्ता गत्वा गौरीवनं निजम् ।
निशि चन्द्रोदये चक्रे रमणाभिमुखं मनः ।। ८१.॥
स्वैरं मृगाङ्कदत्तोऽथ सचिवैः सह तां भुवम् ।
समेत्यालोकयामास सोत्कण्ठस्तां मृगीदृशम् ॥ ८२ ॥
चक्रौपम्येन शशिनः सौन्दर्येण मनोभुवः ।
कान्त्या पुरसुधायाश्च सृजन्तीमिव जीवितम् ॥ ८३ ॥
कटाक्षशकलापातवशीकृतजगत्रयम् ।
आनाय्यासितचापस्य कामिन्येव जयश्रियम् ॥ ८४ ॥
बालां प्रवाललावण्यसोदरैरधरांशुभिः ।
रागदीक्षामिव नवां दिशन्तीमनिशं दिशाम् ॥ ८५ ॥
तन्वीं स्तनस्तबकिनीमारक्तकरपल्लवाम् ।
श्यामां यौवनदर्पण वसन्तेनेव भूषिताम् ॥ ८6 ॥


१. 'नानीमाय' स. २, सायकापावशी' ख.