पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथासुखे श्रीदत्ताख्यायिका ।।
३९
वृहत्कथामञ्जरी

स व्रजन्×××××××
कञ्चिन्मार्गं समुलङ्घ्य तस्थौ विश्रान्तसैनिकः ॥ १७ ॥
तमिन्विनिद्रे दयितासंगमध्यानतत्परे ।
कथा संगणकाभिख्यः कथकोऽकथयानशि ॥ १८ ॥
भविष्यत्यचिडेव तव देव्या समागमः ।
विस्तीर्ण टुः स्वजलधौं भद्रमेवाप्यते यथा ॥ १५
अभूतां मालवे विप्रो कालनेभ्यभयाभिधौ ।
गुणाभिजनशीलाब्यौ निर्विष्णौ कृतचेतनौ ॥ ७० ॥
विष्णुवक्षस्थलनभश्चन्द्ररेखामथ नियम् ।
यत्र होमनतपरः कालनेमिरतोषयत् ।। ७१ ॥
विभूतिं प्राप्य तनयं श्रीदत्ताख्यसवाचे सः ।
पृथिवीनाथ यस्य जन्मनि श्रीरभाषत ॥७२॥
प्राप्तो विक्रमशक्तेः स राजसूनोत्रयस्यताम् ।
रूपविद्यागुणोपेतो ललास द्विजपुत्रकः ।। ७३ ॥
वयस्या बह्वोऽप्यासन्बाहुशालिंपुरोगमाः ।
तैर्युतं राजतनयो न सेहे तं. बलाधिकम् ।। ७४ ॥
तमिन्गूढवयोद्युक्ते श्रीदत्तो दूरदेशगः ।
अपश्यदंगना गङ्गातरजीवहतां पुरः ॥ ७९ ॥
चवजान्दिनी आतुं तासम्भसि विगाह्य सः ।
शीघ्रानुसारी बलवान्मनामनुममज च ।। ७६ ॥
जलान्तरे ततोऽपश्यद्रक्तपुष्पकृतार्चनम् ।
शंकर तत्पुरः पूजाच्या तामेव चाङ्गनाम् ।। ७७ ॥
कृतपूर्जा मणिगृहं निजं प्राप्तां सखीवृताम् ।
तामपृच्छत्स यत्नेन निषण्णां शोककारणम् ॥ ७८॥


विष्ट ख... तवान् ख. ३. इदं पच ख-मुख के नास्ति. कदा-

चिसीर्थयात्रायो ख. ५. करुणा छ,