पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
काव्यमाला ।

विद्याकलाकलिलवीर्युवा नयननन्दनः ।
सोऽपश्यन्मृगयासक्तो व्यावबद्धं भुजङ्गमम् ॥ ५४
दीनमालोक्य भुजा शराब धनाभिने ।
अमोचयत्स्वजननीदत्तं दत्वा खकङ्कणम् ॥ १५ ॥
सं. सर्पो मोचितस्तेन नागो भूत्वा कृताञ्जलिः ।
सख्यं विधाय पातालं निनाव तमुदारधीः ।। ५६ ॥
स किन्नराभिधो नागो धृतराष्ट्रसुतः प्रियन
पाताले प्रेमविनतस्तै क्यस्यमयूजयत् ।। ६७ ।।
भगिनी ललिताभिख्या दाबुदयनाम सः ।
यस्या मुखशशिधोतर्जाता पातालकौमुदी ॥ १४ ॥
तद्गर्भाधानपर्यन्तशापा सापि भुजङ्गनी ।
ययौ विद्याधरपदं स्वयमामन्त्र्य बल्लभम् ॥ १९ ॥
ताम्बूलीजसमलानां वीणां घोषवतीमा ।
अवाप्य राजतनयः फणीन्द्राल्लाश्रयं ययौ ।। ६० ।।
मुनीन्द्रावास्यसानों से जननी शोकवार्शितार
समेत्यानन्दमुदितां चक्रे नय इव श्रियम् ॥ ११ ॥
अत्रान्तरे स शबरः कौशाम्ब्यां वणिज थयो ।
सहलानीकनामाक्रमणिकरणविक्रयी ॥ १२ ॥
आदाय रत्नकटकं स बिभीतो महीभुजे ।
निवेद्य शबरोपेतः प्रणम्य स ययौ वणिक् ॥२॥
मुगावतीवियोगानिसमानतनुर्तृषः
तद्बाहुवल्लरीखङ्गसुधार्द्रं प्राप्य कङ्कणम् ॥ १४ ॥
नीलकण्ठ इवोत्कण्ठो नृतनाम्युनिसदसः ।।
श्रत्वा वरतम्याप्तिका करवा पुरोगमम् ॥ ५ ॥
शबरं एका मित्र हृष्ट अतिथे सह मंत्रिभिः ।
××मारवती लभते सहसोदयम् ।।