पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशावल्याम्-मन्दारवत्याख्यायिका ।
३८९
बृहत्कथामञ्जरी ।

शक्तिमानभवतस्यां महासेनाभिधो नृपः ।
शकशङ्कास्पदोत्साहो महासेन इवापरः ॥ १९६७ ॥
पाणिवाधारुणान्तेषुः कपोलेवरियोषिताम् ।
नेत्रेषु चाश्रुतानेषु यत्प्रतापोऽभवस्थितिम् ॥ १२६८ ॥
का निशा नेन्दुतिलका को नु गौरीगुरुगिरिः
यद्यशोभिरभूच्छुभैः को वा देवो न धूर्जटिः ॥ १२६९ ॥
लक्ष्मीरक्षामणिस्तस्य गुणपालित इत्यभूत् ।
मन्त्री सर्वोपधाशुद्धः पाडण्यनयभूषणः ।। १२७० ॥
राज्ञः शशिप्रभा तस्य पौलोमीव शतकतोः ।
भार्या बभूव सौभाग्यबसन्तोपवनस्थली ॥ १२७१ ।।
स तस्यासदृशं लेभे सशरीरमिव सरस् ।
पुत्रं सुन्दरसेनाख्यं विलाससदनं श्रुतेः ॥ १२७२ ॥
बभूवुः सचिवास्तस्य श्रीपरिष्वङ्गसाक्षिणः ।
चत्वारश्चारुकटका मुरारेरिख बाह्नः ।। १२७३ ॥
चण्डप्रभादिभिमित्रैः स तैः सह नृपात्मजः ।
कदाचित्पुरयात्रायां निर्ययौ द्रष्टुमुत्सवम् ॥ १२७४ ।।
पूजयित्वा द्विजवरान्मणिकाञ्चनमौक्तिकैः ।
सुहृदुत्सादितो दाता विचचार पुरोत्सवे ।। १२७५ ।।
स तत्र विवमौ मत्कुञ्जरेन्द्रवटा इव ।
संपूर्ण इव शीतांशुमेघमालाविनिर्गतः ॥ १२७६ ॥
गोरोचनापत्रमङ्गैस्तस्योरुयुगलं बभौ ।
हरेरिव चिरोत्लिष्टकैटभासक्छदाक्षितम् ।। ५२७७ ॥
रराज तारहारेण लक्ष्मीलीलारिसतेन सः ।
निझरेणेव गाङ्गेन स्फटिकाचलशेखरः ।। १२७८ ।।
शौर्यद्विपालानतिमी जवतोरणविभ्रमौः।
प्रतापमन्दिरस्तम्भौ भुजौ तस्य विरेजतुः ॥ १२७९ ।।


पाणिच्छाचारुणान्ते': ख