पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशावत्याम-बेतालपञ्चविंशतिका ।
३८१
बृहत्कथामञ्जरी ।

 
नयनोत्सवलावण्यान्कुलाचारगुणाधिकान् ।
सहते नैव विबुधान्कालः कलिरिवाकुलः ॥ ११६७ ॥
पितरौ तस्य शोकातौं दृष्ट्वा तारपलापिनौ ।
चक्रन्दुरिव सोद्वेगाः प्रति सत्कारवैर्दिशः ॥ १९६८ ॥
समग्रगुणबान्धवाः ।
निन्युः स्मशानवाचालतमालवलयाकुलम् ॥ ११६९ ॥
संस्काराय तमानीतं द्विजसूनुं महाव्रती ।
श्मशानमठिकावासी ददर्श सुभयाकृतिम् ॥ ११७० ।।
वृद्धो नाम शिवो नाम कुर्वे क्लेशास्पदं मनः ।
ध्यानयोगसमाधाने तत्वे वादी बिलोक्य सः ॥ ११७१॥
त्यक्त्वेदं भुक्तसंभोगं निजं जीर्ण कलेवरम् ।
प्रत्ययब्राह्मणतनुं प्रविशामीत्यचिन्तयत् ॥ ११७२ ॥
ततः प्रविश्य मठिकामेक एव कपालधृक् ।
ध्यात्वा स सार्द्रवाष्पौधगलगद्गदनिःस्वनम् ।। ११७३ ॥
ऋन्दित्वा भस्मधवलो ननत व्यालकद्भुजः ।
हेलाललज्जटापीडो द्वितीय इव धूर्जटिः ॥ ११७४ ॥
भुजङ्ग इक निमोकशेषं त्यक्त्वा स विग्रहम् ।
शरीर द्विजपुत्रस्य शून्यागारमिवाविशत् ॥ ११७५ ॥
सुप्तोत्थित इव प्राप्तस्ततो जीवं द्विजात्मजः ।
बभूव हर्षविस्फारजनकोलाहलश्विरम् ॥ ११७६ ॥
प्रार्थ्यमानोऽध्यसौ दीनन्धुभिर्जनकेन च ।
तत्कालजातवैराग्यः स महानतमाहीत् ॥ ११७७ ॥
अभिधायेति वेतालः पप्रच्छ नृपशेखरम् ।
स कि महावती राजन्रुरोद च ननर्त च ॥ ११७६ ॥
इति पृष्टोऽब्रवीद्भूपः श्रूयतामत्र कारणम् ।
शरीरमिदमत्यन्तलालितं चिरसंगतम् ॥ ११७९ ॥


'बेतालबजटापीठो ख. २. 'कं सोऽध ख.