पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याग-नेतालपञ्चविंशतिका ।
३५३
वृहत्कथामझरी ।

उक्त्वेति तन्मुखाम्भोजन्यस्तलोचनषट्पदः ।
अपृच्छत्तत्सखीं लोलकुण्डलोद्द्योतिलाननः ॥ ८१० ॥
रसाधार गुणाधारः कुरुते कत्य नो मनः ।
कौतुकोत्कलिकालोलस्वभावसुभगो जनः ॥ ८११ ।।
विधेरवधिनिर्माणत्रैलोक्यनयनोत्सवः ।
कुलालंकरणं कन्या कस्येयं ललिताकृतिः ॥ ८१२ ॥
इत्युक्ता तेन सा प्राह सखी प्रणयमन्थरम् ।
गम्भीरोदारमधुरं कलयन्ती तदाशयम् ।। ८१३ ॥
सत्यमुन्नतसत्त्वानां दर्शनेन भवादृशाम् ।
मनो नृत्यति किं त्वस्याः क्षणं वाङ्ग प्रवर्तते ।। ८१४ ॥
लज्जानिकेतनं कन्या कथं नाथ तवाग्रतः ।
संभाषणे सुप्रतिभा ललनेव प्रगल्भते ॥ ८१५ ॥
विश्वावसोः सिद्धपतेर्वंशमुक्तालता सुता ।
इयं मलयवत्याख्या नित्यं गौरीस्तुतिव्रता ।। ८१६ ।।
निवेद्येति सखी क्षिप्रं तद्वयस्वादथाशृणोत् !..
जीमूतवाहनकथां प्राज्याभिनयशालिनीम् ।। ८१७ ॥
ततो नवसमुन्मेषकुसुभेषुतरजिलाम् ।
कान्तां पिबन्निव दशा पाह जीमूतवाहनः ।। ८१८ ।।
सहजेनाभिलाषेण गुणैः कान्त्या च भूषिता ।
इयमालोक्यते क्षिप्रं यदेतज्जन्मनः फलम् ।। ८१९ ॥
आनन्दमधुरा दृष्टिर्मनः प्रीतितरङ्गितम् ।
सतामेतावदौचित्यं बाह्यस्त्वाचारडम्बरः ।। ८२० ।।
समागमं सुधादृष्टिं दृष्टिपातमनुग्रहम् ।
एवंविधस्य वपुषः को हि नाम न मन्यते ॥ ८२१ ॥
इति ब्रुवाणे सानन्दं तस्मिन्विद्याधराधिपे ।
आहूता सा प्रतीहार्या प्रतस्थे मातुरन्तिकम् ॥ ८२२ ॥


१. "विश्वमुख. २. 'नते स्थिता ख.