पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुले श्रीदताख्यायिका ।।
३२
वृहत्कथामञ्जरी

ततो मुनिप्रसादेन राजा दशरथोपमः ।
दृष्ट्वा राममिव प्राप सहस्रानीकमात्माजम् ॥ ८ ॥
संपूर्णकान्तवपुषि प्रौढिं याते कलापतौ ।
तस्मिन्त्यिसमभावाभि प्रोल्ललाम नृपाम्बुधिः ॥ १९ ॥
स यौवराज्ये तनयं विधान विधिना नृपः ।
पीयूषविम्बित इव प्रालयकरणोऽभवत् ॥ २७ ।।
अत्रान्तरे सुरपति दृष्ट्वा युद्धाय सानुगः ।
आगतस्तब्धशिरसा यमदंष्ट्रो महासुरः ॥ २१ ॥
वर्तमाने दिवि महासुगरे सुररक्षसाद् ।
आतिनाय शतानीक साहाट्यो ले पुरंदरः ।। २२ ॥
नीतो मातलिनाभ्धेत्य सादरं सं धनुर्धरः
विषय प्रेक्षकान्देवास्नधान दितिजान्त्रणे ॥ २३ ॥
हत्तदैत्याधिपः सोऽथ निहतः संमुखे दिवि।
महासेवाझविभान्तखाल भमौक्तिकैः ॥ २४ ॥
ततः शक्रस्व वचसा शरीरं तस्य माललिः ।
नीला महीतलं चक्रे सलयेन यथोचितम् ।। २५॥
महिष्या सह भूपाले संप्राप्ते कीर्तिशेषताम् ।
भेजे राज्यं शतानीकतनथो मन्त्रिणा गिरा ॥ २६ ॥
याति काले महेन्द्रेण स नन्दनमहोत्सवे ।
निमन्त्रितस्तत्कंचिता भाविनीमशृणोत्कथाम् ॥ २७ ॥
स्थयोंविद्ब्रह्मणः शापादयोध्यायामाबुषा,
जाता मृगावती कन्या भूपतेः कृतवर्मणः ॥ २८॥
विधूमो नाम च वसुः स्वर्लोकललना पुरा ।
तामेव ब्रह्मभुवने दृष्ट्वानिलहृतांशुकाम् ॥ २९ ॥


पाव स्व. २. 'सो' ख.३.सहामास्थूलशिरसा स्.४.'समरे' स्व.