पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
काव्यमाला ।

अर्जुनाभिजने जातो जनमेजयसंभवः ।
शतानीकोऽभवत्तत्र राजा राजेन्द्रशेखरः ॥१॥
बभार चन्दनार्द्रेण यो गङ्गानिर्झरोज्वलम् ।
भुजेन भूमिवलयं मुक्ताहारं च वक्षसा ॥ ७ ॥
संपूर्णचन्द्रलचिरा मुक्कानिकरहारिणी ।
स्वकीर्तिरिव यस्य श्रीः कीर्तिः श्रीरित्र सा बभौ ॥ ८॥
अद्वितीयगुणोदारं यस्य सुच्छायमुन्नतम् ।
छन्नं यश इव स्वच्छं यशरछन्बग्विामलम् ॥ १॥
सारसालंकृतिर्यस्य रणे कुवलयाश्रयः ।
बभौ स्फारामलजलः कृपाणः कमलाकरः ॥ १० ॥
यो वसन्त इव क्ष्माभृलोली यतशिलीमुखः ।
कालिकालकृतं सर्वमशीक रुचिरं व्यधात् ॥ ११ ॥
बभूव तस्त्र राज्याधेः कर्णधारो महामतिः ।
मन्त्री सुगंधो नामा शाक्रस्येव बृहस्पतिः ॥ १२ ॥
सेनानी सुमतीपश्च विप्रः शाशाववित्तथा ।।।
वरील निमावियस्तथामदल्लभो विभोः ॥ १३ ॥
तस्य विष्णुमती नाम विष्णोः श्रीरिव वल्लभा ।
बभूव विनमगही क्षेत्रमा मनोमुखः ॥ १४॥
स मृगयआप्रसङ्गेन कदाचिन्निर्गतो वनम्
ददर्श सुजता शाश मुनि शामिडल्यमाश्रमे ॥ १५॥
नामामिलन मावध न प्रशस्त मजीति ।।
अपि तस्मादिते पुजापानवर च सा ॥ १६ ॥
स राज्ञो वस्तु श्रीमान्कोशाम्बीमेत्य सादरम् ।
पुत्रेष्ट्या पुत्रकामस्य याजकोऽभून्महामुनिः ॥ १७॥


मनस सेवा