पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्याम्-बेतालपञ्चविंशतिका ।
३४५
बृहत्कथामञ्जरी

कथयित्वेति वेतालः पप्रच्छ छलसंमुखः ।
राजरुरोद किमसौ जहास च ततोऽनु किम् ॥ ७१३ ॥
इति पृष्टो नृपः प्राह श्रुत्वा बणिजमुद्यतम् ।
प्रत्याख्यातुं विधिवशाद्राज्ञो कारणबान्धवम् ॥ ७१४ ॥
सर्वथा दैवलिखित प्रमार्ष्टुं कस्य कः क्षमः ।
इति ध्यात्वा रूरोदासौ तत्स्त्रिवृत्तं जहास च ॥ ७१५ ॥
इत्याकर्ण्यैव वेतालो गत्वा पुनरलभ्यतः ।
राजापि त् समालम्ब्य प्रयचाबचलाशयः ।। ७१६ ॥
इति चतुर्दशो वेतालः ॥ १६ ॥
सोऽथ स्कन्धस्थितः प्राह शृणु विश्वभराप्रभो ।
त्वां विना संशयानेतान्को हि नश्छेत्तुमीश्वरः ।। ७१७ ॥
नेपालविषये श्रीमान्–शःकेतुरभून्नृपः ।
पुत्री शशिप्रभा नाम तस्याभूद्भूषणं रतेः ॥ ७१८ ॥
तां वसन्तोत्सवे कान्तां कदाचिद्विजपुत्रकः ।
कुसुमावचयेऽपश्यन्मनःस्वामी सुलोचनाम् ।। ७१९ ॥
यस्या लावण्यासलिलैरुह्यमान इवानिशम् ।
आलम्बते रोमलतां त्रिवलीकूलजां स्मरः ।। ७२० ॥
तां वीक्ष्य कान्तिसर्वस्वकोशं कुसुमधन्वनः ।
बिम्बाधररुचिस्फारसिन्दुरेणेव मुद्रिताम् ॥ ७२१ ॥
सोऽभवन्मन्मथाक्रान्तः संक्रान्तः खेदवारिणि ।
संभ्रान्तो मोहगहने विश्रान्तः पुलकोत्तरे ।। ७२२ ।।
अत्रान्तरे मदक्रोधान्निहताधोरणो गजः ।।
आययौ मण्डलाकारकरकृष्टमहाद्रुमः ।। ७२३ ॥
प्रेर्यमाणः स पवनैरिव प्रलयवारिदः ।
जगर्जोग्रं गलगुहागर्भगम्भीरविभ्रमम् ॥ ७२४ ।।


१. 'लस्तरौ पुनरलम्ब रु. २. 'न्दीरकीतिर' ख. ३. वे ख. ४. 'लावण्य ख.

'विद्याधररु ख.६. ख. ७.'अनार्यायां रख,