पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाश्वत्याम्-बेतालपञ्चविंशतिका ।
३४३
बृहत्कथामञ्जरी ।

ततस्तमादाय ययौ तथैव वसुधाधिपः ।
(सं च स्कन्धस्थितः प्राह कथा भूमिपते शृणु) ! ६८८ ॥
वीरकेतुरभूच्छ्रीमानयोध्यायां महीपतिः ।
यत्प्रतापानलः कोऽपि राज्ञां जज्वाल मानसे || १८९ ॥
बभूव तस्य नगरे रत्नदत्ताभिधो वणिक् ।
तस्य रत्नवती नाम तनयाभून्मनोरमा ॥ १९ ॥
रूपलावण्यललिता नवयौवनशालिनी।
प्रत्याख्यातविवाहा सा बभूव द्वेषिणी नृषु ॥ १९१॥
अत्रान्तरे नरपतिश्चौरविप्रकृते जने ।
वीरो वै निर्ययौ रात्रौ द्रष्टुं नगरचेष्टितम् ॥ ६९१ ।।
ततस्तमपि सोऽपश्यञ्चौरं तालमिवोन्नतम् ।
निःशब्दजनसंचारं क्वचित्पार्श्वविलोकिनम् ॥ ६९३ ॥
क्वचिन्निभृतनिःश्वासं क्वचिद्वक्रीकृताकृतिम् ।
यक्ष्माणमिव तृष्णाढ्यं दावाग्निमिव दुःसहम् ।। ६९४ ।।
वियोगमिव सोच्छासं कल्पान्तमिव दाहिनम् ।
सर्वस्वापहरं घोरं कल्पान्तमिव विद्युतम् ।।११५ ॥
संघिच्छेदेषु कुशलं प्रच्छन्नमिव दुर्जनम् ।
विलोक्य तं नृपोऽवादीत्स्वैरं विश्वासघातकम् ॥ ६९६ ॥
कस्त्वमस्मिन्निरालोके सखे चरसि निःसखः ।
श्रुत्वेत्युवाच्च स व्याजाद्देवीपुत्रोऽहमीदृशः ॥ १९ ॥
कस्त्वमित्यपि तेनोक्तस्तदेव क्षितिपोऽभ्यधात् ।
एहि तुभ्यं प्रयच्छामि द्रविणं गर्तसंचितम् ॥ १९८ ॥
इत्युक्त्वा स्वगृह चौरस्तं निनाय वधोद्यतः ।
बहिर्निघाय तं वेश्म प्रविष्टे धनहारिणिः ॥ ६१९ ॥


१. एतल्कोष्ठान्तर्गतपाठः अ-पुस्तके त्रुटितः २. 'लघु ख. ३. 'मृतदिनिः

श्वासं ख. ४. 'शीकृ' ख. ५. 'दुर्भिक्षामिव ख. ६. दारुणम् ख. ७. 'क्षपाखंचरण प्रियम् व... 'पृच्छेचौर ख.