पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कपत्याम्-वेतालपञ्चविंशतिका ।]
३१९
वृहत्कथामञ्जरी ।

इति श्रुत्वेति वेतालो गत्वा क्षिप्रमलक्षितः ।
तस्मिन्विटपिपर्यन्ते तथैवोल्लम्बितः स्थितः ।। ३८८ ॥
इति षष्ठो वेतालः ॥८॥
राजा पुनस्तमादाय प्रययौ वीतसंभ्रमः ।
स च स्कन्धस्थितः प्राह वेतालः शृणु भूपते ।। ३८९ ॥
शोभावत्यां पुरि श्रीमान्यज्ञकेतुः क्षितीश्वरः ।
गौर्या भक्तिपरश्चक्रे तीर्थयात्रामहोत्सवम् ॥ ३९० ॥
स्नातुं स्निग्धा समायाते जने गौरीसरस्तदा ।
चेरुः सरोजनयना नूपुराहूतसारसा ॥ ३९१ ॥
ता नीता वक्रपद्मैश्च दोर्मृणालीवनैस्तथा ।
तासां भूवीचिजालैश्च पुनरुक्तमभूत्सरः ॥ ३९२ ॥
वराङ्गनानां कुचयोः ससंप्लुतनखव्रणाः ।
स्वच्छफेनावली चीरैः प्रीत्येवाबन्धि वारिणा ।। ३९३ ॥
स्नानधौताञ्जनसिता तासां दृष्टिर्व्यरोचत ।
निष्कृष्टकालकूटाशा चटुलैवामृतच्छटा ।। ३९४ ॥
स्नातोत्थिता वारिधाराहारिभिस्ताः स्तनैर्बभुः ।
दृष्टाग्रबिससूत्रात्यैश्चक्रवाकैरिवाङ्किताः ।। ३९५ ॥
धवलो नाम तत्राथ रजकः स्नातुमागतः ।
युवा ददर्श रजकीं कन्यां मदनसुन्दरीम् ॥ ३९६ ।।
स्नात्वा बाहुलताक्षेपतरलोत्क्षेपितैर्मुहुः ।
यस्या लावण्यसलिलैः प्रक्षालितमिवाम्बरम् ।। ३९७ ॥
कटाक्षशफरोत्फाला. या विभ्रमतरङ्गिता ।
रजकानामिव गृहे जाता मूर्तिमती नदी ॥ ३९८ ॥
मुहुर्लीलास्मितस्मेरच्छायाव्याजैर्दिदेश या।
यात्रोत्सवे जनस्येव धौतपीतपटावली ॥ ३९९ ॥


१. 'दिग्भ्यः' क, . २. 'कू' क. ३. 'सलिलोत्सपिभिर्मु क. ४. द्वारा