पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्वाम् वेतालपञ्चविंशतिका ।
३०९
वृहत्कथामञ्जरी

नेत्राम्बु शत्रुनारीणां पातयन्ती निरन्तरम् ।
धूमावली प्रतापाग्नेर्बभौ यस्यासिवल्लरी ॥ २६५ ।।
यस्योरुरत्नवलये दोष्णि कर्पूरपाण्डुरे ।
निषसादेव पृथिवी निःशेषाशेषसंख्यया ॥ २६६ ।।
चतुर्गुणगुणोपेतपृथुसत्त्वसखं मनः ।
यस्य संभागिवैश्यमद्वितीयस्तु विक्रमः ।। २६७ ॥
तस्य सोमप्रभा नाम लावण्यामृतशालिनी।
बभूव वल्लमा चित्तकैरवस्थलशालिनी ॥ २६८ ॥
तं कदाचिन्महास्थाने स्थितं शक्रमिवापरंम् ।।
व्यजिज्ञपत्प्रतीहारो मौलिपल्लविताञ्जलिः ।। २६९ ।।
मालवीयो महासत्वः करवालसखो द्विजः।
देव वीरवरो नान सेवार्थं द्रष्टुमिच्छति ॥ १७० ॥
इत्युक्त्वा प्राप स नृपभ्रूसमुल्लासशासनम् ।
अवेश्यद्वीरवरं राजसिंहगुहां सभाम् ॥ २७१ ॥
स प्रविश्य महीपालं ददर्श धवलांशुकम् ।
लग्नदुग्धाब्धिकल्लोलं. विश्रान्तमिव मन्दरम् ।। २७२ ॥
बिभ्राणं धवलोष्णीषमट्टहासं जयश्रियः ।
आवर्तमानं व्योम्नीव हेलाकुटिलितं यशः ।। २७३ ॥
मौलिनीलमणिच्छायावलयैर्दूरसर्पिभिः ।
(दिशन्तं दिक्षु भूपानां मुखेषु श्यामिकामिव ॥ २७४ ॥
विलोलकुन्तलोद्योतैर्विराजद्गण्डमण्डलम् ) ।
रणलीलासमुद्भूतैः पुलकैरिव नोज्झितम् ॥ २७६ ॥
हेमसिंहासनासीनं तारहारविराजितम् ।
मार्तण्डमिव मेरुस्थं दर्शावष्टेन्दुमण्डलम् ॥ २७६ ।।


१. लीव' क...२. 'शङ्कया' क. ३. 'सत्यागमेश्व' क. ४. एतत्कोष्ठान्तर्गतपाठ:

क-पुस्तके त्रुटितः.