पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९५
बृहत्कथामञ्जरी ।

इति स्मराकुला चक्रे किमध्यात्योपसूचकम् ।
ततो महाराहता सा ययौ पलितानना ।। ९० ॥
विसृज्य राजपुत्राय दूती नेत्रप्रभामिव ।
ध्यायन्ती राजतनयं सा प्राप्य निजमन्दिरम् ॥ ११ ॥
बभूव विरहक्षामा प्राचीव शशिनः कला ।
राजपुत्रोऽपि नगरी प्रविश्य स्मरतापितः ॥ १२ ॥
दिनैरेवाभवालपबालशयनाश्रयः ।
ततो बुद्धिशरीरस्तं स्वैरं मन्त्रिसुतोऽब्रवीत् ॥ १३ ॥
कोऽयं देव तथापायो धैर्यस्य धृतिसागरः।
कासौ कास्ते सुता कस्य केति चिन्ताज्वरं सखे ॥ ९४ ॥
त्यज जानाम्यहं सबै तयैव प्राङ्गिवेदितम् ।
कणे यदुत्पलं चक्रे तत्कर्पोत्पलभूपतेः ॥ ९६ ॥
पुरःस्थिता सा कालिङ्गः स प्रसिद्धो हि पार्थिवः ।
संग्रामवर्धनो नाम सचिवो दन्तघाटकः ॥ ९६॥
विश्रुतो दिक्षु तस्यास्ति तत्पुत्री सा ध्रुवं सखे ।
अत एवोत्पलं तत्र दन्तेन खण्डिलं लया ॥.९७ ॥
सा च पद्मावती नाम पादपद्माहितोत्वला!
यद्यात्तच्छ हृदये तत्तस्या बल्लभो भवान् ॥ ६८ ॥
तदेहि तावदच्छाबो मृगयाच्छझना पुनः ।
इति श्रुत्वा नृपसुतस्तत्सखः भवयौ क्षमात् ॥ ९९ ॥
कलिङ्गविषयं पृथ्वी विप्रसंध्या हि रागिणाम् ।
तत्र प्रविष्टौ वृद्धायाः प्रतिश्रयधिमा गृहम् ॥ १० ॥
पप्रच्छतुस्तावेन त्वं जानीचे दन्तघाटकम् ।
इति तान्यां रहः पृष्टा सावदजर्जराकृतिः ॥ १०१ ॥


'शय का... 'ल्लीका क. ३. 'पुत्रोऽपि प्रविश्य स्मरतापितः क..

'मथ चक, ६. बचः