पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-वेतालपञ्चविंशतिका ।
२९१
बृहत्कथामञ्जरी

ततः श्मशानं समाप निःशको भूतसंकुलम् ।
सर्वापायमयं कायमिवायासशताश्रयम् ॥ ४० ॥
मस्तिष्कलिप्तशुभ्रास्थिप्रकर लोहितासवम् ।
आक्रीडमिव कालस्य कपालचषकाकुलम् ।। ४१॥
धूमान्धकारमलिनं वीरेन्द्रारावर्जितम् ।
चञ्चचिताग्मितडितं कालमेघमिवोत्थितम् ॥ ४२ ॥
गृध्रकृष्टान्त्रमालाभिः कृतं प्रारम्भविश्रमम् ।
काल्या इवोत्सवोन्मत्तवृत्तिकामृतकम्पतिम् ॥ १३ ॥
जीर्णास्सिनलकच्छिद्रैक्षिप्रविज्ञानमारुतम् ।
संचरद्योगिनीकृन्दनूपुरैरिव रावितम् ॥ ४४ ॥
दिक्षु प्रतिफैलद्धोषस्फारहुंकारहुंकृतम् ।
त्रिजगत्प्रलयारम्भकृतोङ्कारमिवान्तकम् ॥ ४५ ॥
मण्डितं मुण्डखण्डेन दुष्टकङ्कालमालिताम् ।
ज्वलिताशारनयनं द्वितीयमिव भैरवम् ।। ४६ ॥
प्रत्यग्ररुधिरापूरसंपूरितवृकोदरम् ।
कर्णशल्योद्धृतारावं दुःशासनवधाकुलम् ॥ ४७ ॥
संचरद्धीमपुरुषं द्वितीयमिव भारतम् ।
बहुच्छर्ल द्यूतमिव स्त्रीचित्तमिव दारुणम् ॥ ८ ॥
अविवेकमिवानेकशङ्कातकनिकेतनम् ।
खरोत्कटजनस्थानं धोरसर्पनखावृतम् ॥ १९ ॥
दण्डकारण्यसदृशं मारीचरुचितान्तरम् ।
भ्राताकम्पनधूम्राक्षमेघनादविभूषणम् ॥ १० ॥
लक्षादाहमित्रोद्भूतं जीवद्रावणविप्लवम् ।
समगदुःखनिलयं भूतसंघहर्षणम् ॥ ११ ॥


गणगार्ज' क. २. 'वश्वयित्वाग्नि क. ३. सिझानधनमारक. ४. "कणदो-

रफेरवस्फारजं कृतम् क. ५. 'महोद' क. ६. शस्तकम् क.. "कर्षणम्' क.