पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८८
काव्यमाला ।

यजावगासनमहिने कोडकुरे
लोके प्रत्यदिग्दाहधूमैरिव समावृते ।। ३ ।।
जनार्दनकृतारम्भे दोर्जुनसमाकुले ।
कानने खाण्डब इब प्रौडदावानलाकुले ॥ ४ ॥
उपविष्टः क्षयं तन्त्र राजपुत्रो व्यलोकयन् ।
नरेण विकृताकारणोखमानं नरं दिवि ॥६॥
तं दृष्ट्वा शाह सचिवाने विक्रमकेसरी ।
केनापि दूयते यत्नः क्रियतामस्य मोचने ॥ ६ ॥
इति वादिनि संनद्धे स तमिन्वयमम्बरात् ।
(अवतीर्य क्वन्दे तमानन्दस्यन्दसुन्दरः ॥ ७ ॥
श्रुतविपनुसान्सर्वान्परिश्वज्य भुदान्वितः ।
सोऽथ तं वानरं प्रोवाच विकृताकृतिस्) ।। ८ ॥
भो महासत्त्व गच्छ त्वं पुनरेव्यसि मत्स्मृतः ।
इति तेन विसृष्टोऽसौ जगामादर्शनं क्षयात् ॥ ९ ॥
ततो मृगाकदत्तस्तं पाच्छ पृथुविस्मयः ।
करालाकारविस्फारः कुतोऽयं सचिवस्तव ॥ १० ॥
इति तेनादरात्पृष्टः प्राह विक्रसकेसरी ।
मनःप्रहादिनी दिक्षु दिशन्दशनचन्द्रिकाम् ॥ ११ ॥
अपि तस्यां त्रियामायां तेन नागेन शापितः ।
संमूर्छितः परिक्षितः प्राणैः स्मृतमनःशनैः ॥ १२ ॥
तंत्र पुष्करिणीतीरे दृष्यासंतापपीडितः ।
विश्रान्तोऽहं क्षणं पीत्वा जलं शीतांशुशीतलम् ॥ १३ ॥
ततोऽन्येत्य भुजङ्गेन दष्टः कश्चिजरविजः ।
विषव्यथातः सलिले त्यक्तुमात्मानमुद्यतः ॥ १४ ॥


२. शरा' कः ३. एतत्कोष्टान्तर्गत पाठः कंपुस्तके त्रुदितः,

प्राप्तोऽस्मजासिनी