पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाङ्कयत्याम्-भीमभटाख्यायिका
२८५
बृहत्कथामञ्जरी ।

चकार सुरतारम्भनामा प्रस्तावनामिव ।। ८५१ ॥
तस्याः केलिकलासस्तकबरीकुसुमोत्थिताः ।
मञ्जुगुञ्जन्मधुकराः सीत्काराचार्यतां ययुः ॥ ८५२ ।।
धैर्यस्य यदनायत्त लज्जाया यदगोचरम् ।
यदशिष्यं विचारस्य सुरतं तदभूत्तयोः ।। ८५३ ।।
प्रातः प्रथाते भूपालसुते हंसावली शनैः ।
रतारम्भसमुत्सृष्टनिद्रारुणविलोचना ॥ ८६४ ॥
विलोलिता गजेनेव नलिनी कम्पशालिनी ।
राजे निवेदिता शशाकुलैरन्तःपुराधिपः ॥ ८६९ ॥
राजापि यत्लादन्विष्य द्वितीयेऽहि समागतम् ।
परिज्ञाय ददौ तस्मै प्रियां पुत्रीं श्रिया सह ॥ ८५६ ॥
अपुत्रेण ततो राज्ञा श्रियं तेन समर्पिताम् ।
लेभे भीमभटो लाटविषये पौरसंमतः ।। ८५४ ।।
शङ्खदत्तादिभिः साधै समय भातुरन्तिके।
प्राहिणोत्प्रतिराजस्य स दृतं विग्रहोत्सुकः ॥ १८ ॥
मिथो बलैरधिक्षेपे ज्वलन्मन्युमहानलौ ।
चक्रतुस्तौ बलाम्भोधिसज्जखड्गोर्मिभीषणम् ॥ ८५९ ।।
ततो भीमभटः प्राप्य रौढां दृढविनिश्चयः ।
दिशश्चक्रे गजघटापुष्करावर्तसंकटाः ।। ८६० ॥
तस्योञ्चचार कल्पान्तविभ्रमो रणदुन्दुभिः ।
यत्कम्पात्पौरनारीणां चक्रन्दुरिव मेखलाः ॥ ८६१ ॥
ततः ससैन्यः समरंभटो युद्धाय निर्ययौ ।
कुर्वन्खड्गप्रभाजालै भो नीलाप्रविभ्रमम् ॥ ८६२ ॥
क्षिप्रं निपेतुबारेषु वर्गसोपानमालिकाः


१. 'जुम्मा' क. २. 'तन्द्रा क. ३. 'तस्य क. ४. "राठा सुह्येषु शोभाया

इति हैमः ५. 'स्तत्तीरे