पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
काव्यमाला ।

तस्यां विमुक्तशापायामहं विधृतवालकः
त्वच्छरायोतनिर्मुक्तशापः प्राप्तो निजां श्रियम् ॥ ३२ ॥
इति वादिनमामन्त्र्य शातयक्षं नरेश्वरः
शातवाहनमासाद्य पुत्रं प्रायान्निजां पुरीम् ॥ ३३ ॥
इत्यन्वन्वितः काले दीपकर्णसुतो नृपः ।
ररक्ष वैसुधां धन्वी धैर्यभूः शातवाहनः ।। ३.४ ।।
स कदाचिद्वरोद्याने विमाने पुष्पधन्वनः ।
बसन्ते कामिनीकान्तो जलकेलिरतोऽभवत् ।। ३१ ॥
निषिञ्चकणमाणच्छापाशवलवारिणा ।
तरुणीना स्तनतटे विजहार स्मरोपमः ।। ३६ ॥
तत्रैका महिषी राज्ञा हता सावेगमम्बुना ।
मामोदकेन राजेन्द्र ताइयेत्यभ्यधाभ्यम् ॥ ३५ ॥
श्रुत्वेति सूखों भूपाला क्षिप्रमाहृत मोदकः ।
मा वारिणेति देव्यास्तद्वचो श्रुत्वा हियं ययौ ॥ ३८॥
शब्दज्ञाभिः स देवीभिर्भूत्यैश्च श्रुतशालिभिः ।
सान्तहाँस मनाम्दृष्टो बभूव भृशस्वेदितः ॥ ३९ ॥
अस्पृष्टतीर्थसलिलैरजापैरतपस्तिभिः ।
त्रिलोचनमनाराध्य कथं विद्याधिगम्यते ॥ ४० ॥
सोऽथ शोकाहीसलाः समुत्बारित्सेवकः ।।
अविज्ञानामयो विद्येस्तस्थौ मानी दिवानिशम् ॥ ११ ॥
कालेन शर्ववर्माख्यो मन्त्री सह मया नृपम् ।
प्रोवाच राजन्नस्थाने कोऽयं शोकामहस्तच ॥ ४२ ॥
स्वयं शिक्षितया किं ते विद्या चक्रवर्तिनः ।
विबुधास्तं निषेवन्ते पश्य शक्रमिवेश्वरम् ।। १३ ।


विविनया चपातपर्यन्त ख...भियः ख.

क- समाको ६ देखि ख.