पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम्--श्रीदर्शनाख्यायिका ॥
२७७
बृहत्कथामञ्जरी।

पीयूषनापीमम्शानवक्रनेत्रसरोरुहान् ।
हारवल्लीभिव रतेविलासहसितोज्ज्वलाम् ।। ७५७ ॥
कटाक्षशबेलच्छायां रत्नमालामिव धुतेः ।
कन्दर्पकेलिहरिणीमिव विस्तीर्णलोचनाम् ।। ७५८ ॥
विलासालसंसंचारां शृङ्गारकरिणीमिव ।
अङ्गजा कान्तितटिनीममला कान्तिकौमुदीम् ।। ७१९ ।।
अबलां विजितानेकनाकनायककामिनीम् ।
वपुषा सौष्टवपुषा हारिणी हरिणीदृशम् !! ७६ ॥
लोलालकान्तां तां कान्ता वीक्ष्य सोऽभूदनङ्गभूः ।
तैया स्वैरं समागम्य लीलाविनिमयं व्यंधात् ।। ७११॥
निजनामाङ्कमाणिक्यभूषणां तां सविस्मयः ।
निखिलां पृथिवीं जित्वा चक्रवर्ती बभूव सः ।। ७६२ ।।
कालेन साथ पद्मिष्ठा सा च द्वीपेश्वरात्मजा ।
द्विजेन स्मारिते जाति यक्षीरूपमवापतुः ॥ ७६३ ॥
पद्मदर्शननानानं तथैवानङ्गदर्शनन् ।
धृत्वा राज्ये सुतौ ताभ्यां वनं श्रीदर्शनोऽभ्यधात् ।। ७६.४ ।।
ततस्ताभ्यां समभ्येत्य यक्षीभ्यां काननस्थितिः ।
चल्लभः स्मारितो जाति सोऽभवद्यक्षनायकः ।।७६५ ॥
अट्टहासानुजः सोऽहं यक्षो दीसशिखाभिधः ।
कृतानुयाने सर्वत्र ते चेमे मम बल्लभे ॥ ७६६ ॥
अस्मिन्नसारे संसारे सततं पुत्र देहिनाम् ।
भवन्ति सुखदुःखानि मा विषादे मनः कृथाः ॥ ७६७ ।।
इत्यहं तेन बात्सल्याद्वीतदुःखः शनैः कृतः ।
कालेन तदनुध्यानाद्भवद्भिश्च समागतः ॥ ७६८ ॥
विचित्रकथसमागमः । इति श्रीदर्शनाख्यायिका ।। २०!!


१. "हारावली' क. २. रक्षायां क. ३. 'भा' क. ४. 'एषा क. ५ 'रत्ता क.