पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७६
काव्यमाला ।

तत्र पित्रा वितीणी तामवाप्यानङ्गमवरीम् ।
महोत्सवे सरस्मेरः कंचित्कालमुवास सः ।। ७४४ ॥
अतिना नभसा जीतः समायः स्वपुरं ततः ।
आकृष्टखड्गस्तं हन्तुमुद्ययौ कोपकम्पितः ॥ ७४६ ॥
प्रसाद च ददौ तस्मै वेताल सितसर्षयान् ।
श्रीदर्शनस्तै पति प्राततिक्षत्रं व्यथात् ॥ ७४६ ॥
संदर्य तं मन्त्रधरं मठकलोदरे मृतम् ।
स्वस्थोऽथ नृपतिस्तस्मै सत्त्वंसाहसशालिने ॥ ७४.७ ॥
यौवराज्यं ददौ स्वल्पदानलज्जानताननः ।
सुराज्यसुखसंभोगसंभाक्तिमनोभवः !! ७४८ ॥
यद्दिष्टावदनाम्भोजपट्पदः सुबभौ तदा ।
कदाचिदा वित्तेशविभवो वशिजां वरः ।। ७४१ ।।
उपेन्द्रशक्तिनामा त देशं साथैः समाययौ ।
श्रीदर्शनाय सं ददौ दर्शनार्थमुपायनम् ॥ ७९० ॥
समुद्रोमिसमुत्सृष्टं हेरम्ब हेमविग्रहम् ।
तं प्रतिष्ठाप्य विधिवमन्त्रः स द्विजन्मभिः ।। ७५१ ।।
प्रासादे रत्नरचिते चक्रे यात्रामहोत्सबम् ।.
साक्षात्संनिहितस्तत्र गणैः सह गणाधिपः ।। ७६२ ॥
(श्रीदर्शनश्रिये तोपादादिदेश गणान्रहः ।
हंसद्वीपाधिनाथस्य तनयानङ्गमञ्जरी ॥ ७९३ ॥
'मद्वराद्भाविनी भार्या न चिराञ्चक्रवर्तिनः।)
अयमेवास्तु दयितस्तस्था मद्विहितोदयः ॥ ७१४ ॥
तद्विधाने गणास्तूर्ण वर्तध्वं सहिता इति ।
रत्नपर्यङ्कसंसुप्तो निशि श्रीदर्शनः स तैः ॥ ७९१ ॥
हंसद्वीपं क्षणान्नीतो ददर्शानङ्गमञ्जरीम् ।
शशिनः क्षयरक्षायै निमितामिव वेधसाः ॥ ७६६ ॥


क. ३. रथः' क. ४. एतत्कोष्टान्तर्गतपाठः क पुस्तके त्रुटितः