पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
काव्यमाला ।

दीप्तायुधसहस्रोग्रमटाधिष्ठितगोपुरे ।
तत्रोपविश्य माणिक्यवल्लीललितकानने ॥ १७१ ।।
क्षणं बद्धसमाधानो विनजात निवार्य सः ।
अपश्यद्विवृतद्वारनिर्गतं चेटिकागणम् ॥ ६७१ ॥
तामिः सपणय दृष्टमार्गास्ते विविशुस्ततः ।
युरं दानवकन्यानां रक्षाक्षेत्रं मनोभुवः ॥ ६७३ ॥
ददृशुस्तेऽथ दैत्येन्द्रकन्याः कमललोचनाः ।
मण्डलेषु मियो यासां कपोलाः केलिदर्पणाः ॥ ६७४ !!
खादृष्टामथापश्यद्भनन्दो मृगलोचनाम् ।
कान्ताराच्छादनं यस्या रनभूषणसंचयः ॥ ६७२ ।।
कर्णोत्पलं कटाक्षश्रीहारो यस्याः स्मितच्छविः ।
लावण्यमारागश्च घुनरुक्तमतः परम् ॥ ६७६ ।।
तनुवल्ली वसन्तेन मदोद्यानशिखण्डिनाम् ।
बिलासहंससरसा तारुण्येन तरङ्गिता ॥ ३७७ ।।
तां वीक्ष्य भूपतिः सोऽभूगर्यः प्रमदविषयः ।
अभिषिक्तः स्मरेणैव खेदवारिसुधारसैः ॥ १७ ॥
ततस्तमाह रम्भोरूः सा शनैर्मलुवादिनी
दन्तांशुभिर्दर्शयन्ती नवपातालचन्द्रिकाम् ॥ ६७९ ॥
मदर्थ देव चिर खिन्नोऽसि क्षम्यतां विभोः ।
अथवा सायरामेऽपि सतां दृष्टिः प्रसादिनीं ॥ ६८० ॥
इत्युक्त्वा अविल्यसेन निजदासी दिदेश सा ।
तत्कालास्फालितेनेव कामुकेण मनोभुवः ॥ ६८१ ॥
इतितज्ञा तदादेशात्संभ्रमाराविनूपुरा ।
दासी निनाय तं पानक्रीडायै नलिनीतटम् ।। १८२ ॥


१. यानं विनायकम् क... स्ति' कः ३. नेत्रव' को, ४. कि. ५. 'वर्ण-