पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
काव्यमाला ।

काव्यमाला।
अट्टहासः स जयति काल्याः शुलांशुमण्डलैः ।
येन भैरवतां नीतं मुण्डखण्डैरिवाम्बरम् ॥ ६४६.॥
खगो जयति रुद्रापया यस्य बिम्बात्मना रणे ।
छेसुमन्तः प्रविष्टानि वाणीव सुरद्विषाम् ॥ ६४७ ॥
अवत्युदञ्चद्माण्डं लडड्डमरुकोद्भटम् ।
क्रीडाकलिसकङ्कालकरालं भैरवीवयुः ॥ ६.४८ ॥
दुर्गा जयति यत्कोपे दृष्टः स महिषासुरः ।
तन्मुखेन्दुकरस्पृष्टस्तमःकूट इयामरैः ।। ६६९
जयत्यतः कमलिनीकन्दकुण्डलिनी मुहुः ।
नादनमरसंयुक्ता मधुबिन्दुविराजिता ॥ ६९० ॥
जयति ब्रह्मकतालमालाकलितशेखरा ।
रुद्रस्याने कल्पान्तगणनेव मनःप्रिया ॥ ६५१ ॥
भगवत्याः स्तोत्रम् ॥ १८ ॥
इति पुत्रस्य रक्षायै प्रद्युमेन स्तुता सती ।
चकार सारिकारूपा सहसा तस्वं सन्निधिम् ॥ १५२ ।।
अद्यापि दृश्यते देवी शिलारूपेण सारिका ।
प्रद्युमशिखरे सिद्धैः सेव्यमाना सहानुगा ।। ६५३ ॥
देर्वी प्रणम्य प्रद्युम्ने याते द्वारवती ततः ।
कालेन मुनिशापाच्च क्षयं यातेषु वृष्णिषु ॥ ६५४ ॥
सहँसा दैत्यकान्ताभिरुषा पातालमन्दिरे ।
स्थितेत्युक्त्वा त्रिनयनः सिद्धि में विपुलां ददौ ।। ६५९॥
पञ्चभिः सहितः शिष्यैः प्रवेष्टुमहमुद्यतः ।
बिलं तदेहि राजेन्द्र मया ज्ञातं वदीसितमः ॥ ६९६ ॥
उक्त्वेति भूनन्दसखो गत्वा काश्मीरमण्डलम् ।
अवाप्य सारिकाकूट संपूज्य च यथाविधि ।। ६.१७ ॥