पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
काव्यमाला ।

अत्रान्तरे नरपति ज्ञात्वा लग्नविसूचिकम् ।
मन्त्री विनयवानेत्य स राज्ञः स्वैरमभ्यधात् ॥ 177 ॥
राजपुत्रेण ते राजन्नायुषश्चिन्त्यते क्षितिः ।
अभिचारं करोत्येष गृहे भीमपराक्रमः ।। १७८॥
ताम्बूलगण्डूषरुषा निगद्येति स दुःसहम् ।
प्रत्यक्षतां निनायासौ तं कपालास्थिसंचयम् ॥ १७९ ॥
क्षणादमरदत्तोऽथ क्रोधार्तो निजमात्मजम् ।
पुरान्निर्वासयामास दशभिः सचिवैः सह ॥ १८० ॥
स हृष्टः प्रस्थितो गन्तुं परित्यज निजां पुरीम् ।
वयस्यान्प्राह चित्तेऽन्तः स्वयं सिद्धो मनोरथः ॥ १८१ ॥
अभिषिक्तोऽस्ति तातेन बाल एव सखा मम ।
शक्तिरक्षितको नाम किरातेषु महीपतिः ॥ १८२ ।।
वयं तस्य पुरीं गत्वा विश्रम्य कृतसंविदः ।
शशाङ्कवत्याः सुभगां यास्यामो दक्षिणां दिशम् ॥ १८३ ॥
इत्युक्त्वा राजतनयः प्रविवेश महाटवीम् !
प्रत्यग्रभिन्नरोगाशृङमत्तकेसरिसंकुलाम् ॥ १८४
अथास्तशिखरं याते शशशोणितलोहिते ।
नभःकृष्णभुजङ्गस्य फणरत्ने विवस्वति ॥ 185 ॥
ततस्तालतमालौघश्यामले व्योमकानने ।
निशीथमत्तवेतालग्रस्तालोके दिगन्तरे ॥ १८६ ।।
मृगाङ्कदत्तो दूराध्वश्रान्तस्तृष्णानिपीडितः ।
सचिवैः सहितस्तस्थौ कीटशुष्कतरोरधः ॥ १८७ ॥
ततो निद्रामवापुस्ते क्षणं मुद्रितलोचनाः ।
अर्धरात्रे प्रबुद्धाश्च ददृशुविमलं नभः ॥ १८८ ।।


१. 'जातविषूचि ख. २. चारज्ञः'ख..३..'च्छशादत्तोऽथ कोधान्धोख.

'वडियामास ख. ५ चित्रं नः' ख. ६. 'ख' ख. ७. नागालिसके ख. 'चने व ९, "तंत्र चिद्रामवाप्तास्ते क्षणं' वं.