पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
काव्यमाला ।

ततस्तयोर्विवाहोऽभूत्पित्रा संचिन्त्य कल्पितः ।
इत्येवं पूर्वसंबन्धात्संगमो देहिनामिह ॥ ५5३ ॥
इति यक्षाख्यायिका ॥ २२ ॥
इति मन्त्रिवचः श्रुत्वा हृष्टो वत्सनरेश्वरः ।
देव्या च पद्मावत्या च विजहार स्मरार्तघीः ।। 5५४ ॥
नरवाहनदत्तोऽपि मात्रोरमृतनिर्झरः ।
पितुर्मनोरथैः सार्धं पूर्यमाणतनुर्बभौ ॥ ५५५ ॥
ततो वासवदत्तायाः शासनात्तनयां प्रियाम् ।
कलिङ्गसेना सानन्दा विससर्ज नृपान्तिकम् ॥ 5५६ ।
नरवाहनदत्तस्तां दृष्ट्वा मदनमञ्चुकाम् ।
स्फुटं जहर्ष बालोऽपि सिच्यमान इवामृतैः ॥ ५५७ ।।
उत्सङ्गलालिता धात्र्या तं राजतनयं विना।
मुहूर्तमपि नो तस्थौ सा कन्या कामकन्दली ॥ 5९८ ।।
ततो राजा प्रशस्तेऽह्नि सुतं संपूर्णविग्रहम् ।
यौवराज्येऽभिषिच्याहं मन्त्रिपुत्रान्क्रमागतान् ॥ 5५९ ॥
नरवाहनदत्तस्य यूयं मौला यथोचितम् ।
भृत्या भया समादिष्टाः पितृपैतामहे पदे ।। 5६० ॥
इत्युक्त्वा तनयायैतान्प्रददौ मन्त्रिपुत्रकान् ।
यौगंधरायणसुतं मरुभूतिं महामतिम् ॥ ५६१ ।।
वसन्तकस्य पुत्रं चावर्णशीलं सुमन्त्रकम् ।
गोमुंखाद्यांश्च सुहृदो वीरं हरशिखं तथा] ॥ 5६२ ।।
अत्रान्तरे मयसुता भर्तारं नलकूवरम् ।
समामन्त्र्यान्तिकं सख्याः स्मृतमात्रा समाययौः ।। 5६३ ॥
सा चक्रे दिव्यमुद्यानं व्योमगं भर्तृशासनात् ।
योग्यं कलिङ्गसेनायाः पुत्रीपरिणयोत्सवे ।। 564 ॥


नक, ३. व गर्मशीलं तपनकम् ख... एतरकोष्ठान्तर्गत पाठः स-पुस्तके

चिटितः, व्योमग योगाद्विमानं भर्तृ' ख.