पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७. मदनमचुके हरिशर्माख्यायिका ।]
१८१
बृहत्कथामञ्जरी ।

रावणस्येवं तस्याभूच्छापः स्त्रीहरणे बलात् ।
यन्त्रितस्तेन सहसा कर्तु तां नाकरोन्मतिम् ॥ २७८ ॥
सोऽभवद्विरहायासपाण्डुरः खण्डिताशयः ।
पौर्णमासीविरहितः शशीव क्षामविग्रहः ॥ २७९ ॥
किं विद्याधरराज्येन कान्तारसदृशेन मे।
यत्र नेत्रामृतं कान्ता न सा कण्ठावलम्बिनी ।। २८०।।
तपसा वरदं देवमाराध्य गिरिजापतिम् ।
ध्रुवं कान्तामवाप्स्यामि तामायतविलोचनाम् ।। २८१ ॥
अनुकूलः सुहृद्दानमानिताश्रीः सितं यशः ।
मनोरमा च दयिता नातुष्टे पार्वतीपतौ ॥ २८२ ॥
इति ध्यात्वा हरं देवं त्र्यम्बकं तपसे ययौ ।
संकल्पकल्पविटपी कस्य नाम न शंकरः ॥ २८३॥
अथ तस्य गिरेः शृङ्गे तपसा तस्य धूर्जटिः ।
तुष्टः प्रोवाच तं कन्यां तामवाप्स्यसि युक्तितः ॥ २८६ ।।
कलिङ्गसेनतनया वत्सराजं स्वयंबरे ।
यावन्नति पुरं गत्वा तद्रूपेण त्वमामुहि ॥ २८६ ।।
इत्यवाप्य वरं शंभोविद्याधरपतिर्ययो।
तत्संगमाशया क्षिप्रं सुधयेव परिल्पुतः ॥ २८६ ॥
अत्रान्तरे नृपतयस्तनयां रूपशालिनीम् ।
कलिङ्गदत्तं नृपतिं दूतैः सर्वे ययाचिरे ॥ २८७ ॥
ततो विचार्य नृपतिः कुलाचारगुणैर्नृपान् ।
अमन्यत वरं योग्यं पुत्र्याः सेनाजितं नृपम् ॥ २८८ ॥
रहः कलिङ्गसेनाथ प्राह सोमप्रभां सखीम् ।
श्येनजिन्नाम भूपालः पितुर्मेऽभिमतो वरः ।। २८९ ॥


"सेवने ख. २. हतु ख.. ३ 'धवम् ख. ४; 'मनश्चद्धा' . ५. 'ऋष-

ख... 'सुधासारपार ख... 'श्येन' ख.८ सेनाजि' क.