पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
काव्यमाला ।

यस्यास्तुषारनिकरस्मरेशीकरमारुतैः ।
पुंसां (भव मरुद्भ्रान्ति)तपापाये च का कथा ॥ ६ ॥
तस्यास्तक्षशिला नाम तीरेऽस्ति रुचिरा पुरी ।
यत्सौधकान्तिभिर्व्योम्नि जायते दिनकौमुदी ।। ७ !!
तस्यां कलिङ्गदत्तोऽभूद्भूपालो धर्म भूषणः ।
त्रिजगद्व्यापिनी यस्य पुण्या कीर्तिसरस्वती॥ ८ ॥
शशिप्रभापराभिख्यः स विहारशतैर्भुवम् ।
लोकनाथः प्रविदधे परामिव सुखावतीम् (१) ॥ ९ ॥
करुणापूर्णहृदयो नानायुक्तिनिदर्शनैः ।
संदेशनाभिश्च जनं व्यधात्सुगतभाजनम् ॥ १० ॥
वितस्तादत्ततनयस्तस्य राज्ञः पुरे वणिक् ।
बभूव रत्नदत्ताख्यो विमुखो जिनशासने ॥ ११ ॥
भिक्षुभ्यः प्रणतं नित्यं दातारं पितरं युवा ।
सोऽवदद्वेदवाक्यानां धिक्त्वां निपतितं वशे ।। १२ ॥
जात्याचारविहीनानां दम्भमीलितचक्षुषाम् ।
भिक्षूणां धूर्तधुर्याणां धीमान्को नाम विश्वसेत् ॥ १३ ॥
इति पुत्रवचः श्रुत्वा दुःखितो नृपत्तिं ययौ ।
सन्मार्गे मत्सुतं देव स्थापयेत्यब्रवीद्वचः ॥ १४ ॥
नृपोऽप्याहूय तत्पुत्रं स प्रत्यक्षनिदर्शनैः ।
लोकलोकोत्तरान्धर्मानुपदेष्टुं प्रचक्रमे ॥ १६ ॥
तदादेशश्रुतिपरो न बभूव वणिक्ततः ।
भ्रूभङ्गभीषणक्रोधस्तमुवाच महीपतिः ।
अयं नराधमः क्षिप्रं हन्यतां हन्यतामिति ॥ १६ ॥


१. धनुर्मध्यगतः पाठः-क-पुस्तके नास्ति. २. तापे पापे ख. ३. निशि' ख.

सुरावतीम् ख. ७. ति वणिग्वर