पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सूर्यप्रभे-गुणशर्माख्यायिका ।।
१५५
बृहत्कथामञ्जरी ।

गुह्यकीजनसंपर्काद्धनदस्य गृहे स्थितम् ।
यदृच्छयागतः शक्रः प्राह मजनक रुषा ॥ २१७ ॥
प्रणमत्सु समस्तेषु यक्षेषु मयि सादरम् ।
व्यग्रस्त्वं न प्रणमसि प्रायो मामवमन्यसे ॥ २१८॥
लोकपालपुरादस्मात्पत क्षिप्रं महीतले ।
इति ब्रुवाणो देवेन्द्रो मत्पित्राथ प्रसादितः ॥ २१९ ॥
तं प्राह त्वत्सुतो भूमिं यात्वात्मैव सुतो यतः ।
इति शापान्महेन्द्रस्य यातोऽहं वसुधातलम् ॥ २२० ।
अविस्मृतानेकविद्यः प्राप्तो भूपतिमन्त्रिताम् ।
महासेनाभिधानेन मिथ्या तेन नहीभुजा ।। २२१ ॥
भार्यादूषितचित्तेन निरस्तोऽहमकिल्विषः ।
अग्निदत्तो निशम्येति कथितं गुणशर्मणा ॥ २२२ ॥
उवाच गुणिने तस्मै दातुमभ्युद्यतः सुताम् ।
श्रीमतः कार्तिकेयस्य जैयिनस्तारकद्विषः ।। २२३ ॥
गृहाण मन्त्रमेतेन जहि तं पार्थिवाधमम् ।
रुद्रस्य देवीसुरते विघ्नोऽभूत्सुरशासनात् ॥ २२४ ॥
वह्नेस्तदानने वीर्य तत्याज च महेश्वरः ।
जाते वर्षसहस्त्रेऽथ सदुद्गीर्ण कृशानुना ॥ २२९ ।।
जज्वाल सलिलान्तस्थं गङ्गायां वस्सरायतम् ।
मन्दाकिन्या समुत्सृष्टे शावे तेजसि दुःसहे ॥ २२६ ।।
जातः शरवणे तस्मिन्कृत्तिकावर्धितः शिशुः ।
षडाननः समास्थाय सुरेन्द्रेणार्थितो भयात् ॥ २२७ ।।
सेनापतिपदं प्राप्य तारकं निजधान सः ।
तस्यैनं प्रवरं मन्त्रं त्वं गृहाण जयश्रिये ॥ २२८ ॥


ख. २. "दिन्नः' खा. ३. व्यो' ख. ४. 'ले' ख, ५. 'प्रार्थितः समुख. 'मुत्था' ख.