पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. ।।कथापीठे-उपकोशाख्यायिका
१३
बृहत्कथामञ्जरी

कथापीठे-उपकोशाख्यायिका । बृहत्कथामञ्जरी तपसा शंकरात्प्राप्य नवं व्याकरणं वशी। दिनान्यष्टौ विवादे मे प्रतिवादी च मेऽभवत् ॥ ७२ ।। मया जिते ततस्तस्मिन्हुंकारेण विमोहयन् ।। जहार नो हरः कोपादैन्द्रव्याकरणस्मृतिम् ॥ ७३ ॥ सहसा विस्मृते तमिंस्तपसे कृतनिश्चयः द्रष्टुं स्मरहरं भर्गं वरदं पार्वतीपतिम् ॥ ७४ ॥ हिरण्यगुप्तनाम्नोऽथ वणिजः प्रतिवेश्मनः । हस्ते गृहव्ययधनं विनिक्षिप्य गते मयि ॥ ७९ ॥ उपकोशा विरहिणी नवयौवनशालिनी । श्रुतज्ञा प्रोषिता योग्यं व्रतं चक्रे पतिव्रता ॥ ७६ ॥ याति काले कदाचित्तां हारिणीं हंसगामिनीम् । तनुस्वच्छाम्बरस्मेरत्फारफेनविलासिनीम् ॥ ७७ ॥ विस्तीर्णश्रोणिपुलिनां श्यामां नेत्रनवोत्पलाम् । सततस्नायिनीं गङ्गां व्रजन्तीं यमुनामिव ।। ७८ ॥ युवा लक्ष्मीमदोन्मत्तः क्ष्मापतेर्दण्डवासिकः । पुरोहितश्च मन्त्री च ददृशुः स्मरमञ्जरीम् ॥ ७९ ।। तां वीक्ष्य मन्मथावेशात्स्थितेष्वथ पृथक्पृथक् ।- तेषु मन्त्रिसुतः प्राह प्रथमं भज मामिति ॥ ८० ॥ स्नानात्प्रतिनिवृत्ता सा वीक्ष्य संध्यामुपस्थिताम् भीता तमभ्यधादस्तु तृतीयेऽह्नि निशागमे ।। ८१ ॥ समागमस्तव मया वञ्चायित्वेति तं ययौ । तस्मात्प्रतिनिवृत्ताथ पुरोहितमुवाच सा ।। ८२॥ द्वितीययामे यामिन्यास्तृतीयेऽह्नि वशास्मि ते । उक्त्वेति तस्मादुत्तीर्णा दण्डेवासिकमभ्यधात् ॥ ८३ ॥ तृतीयेऽह्नि तृतीयांशे शर्वर्यां वशगास्मि ते । इति संविदमाधाय त्यक्त्वा तानविशद्गृहम् ॥ ८४ ॥ १. 'समोऽभवत्' ख. २. 'त्वयि' ख. ३. 'मुक्त्वा तेन' ख.

Saamistiane


१. समोऽभवत्':ख. २. 'त्वयि' ख. ३. 'मुक्त्वा तेनर ख