पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

सर्वविद्याभृतामेव चक्रवर्ती भविष्यति ।
हरप्रसादादाकर्ण्य स्मरः साक्षात्तवात्मजः ॥ १५ ॥
इत्याकर्ण्य सुधाधारसिक्ताङ्ग इव भूपतिः ।
अदर्शयत्सुतं तस्मै देव्या उत्सङ्गभूषिणम् ॥ १६ ॥
ततः पृष्ठो निजकथां भूपालेनाभ्यभाषत ।
प्रणम्य राजतनयं शक्तिदेवः कृताञ्जलिः ॥ १७ ॥
इति शक्तिदेवसमागमकथा ॥ १ ॥
राजा परोपकारीति वर्धमानपुरेऽभवत् ।
तस्य हेमप्रभा नाम वल्लभाभूदनङ्गभूः ॥ १८ ॥
कन्या कनकलेखाख्या तस्यां तेन महीभुजा ।
उदपादि जगज्जैत्रयात्रा लक्ष्मीर्मनोभुवः ॥ १९ ॥
कनकाख्या ननु पुरी दृष्टा येन स मे पतिः ।
इत्युद्वाहविधौ चक्रे सा व्रतं दृढनिश्चया ॥ २० ॥
पुत्र्याः प्रतिज्ञां जिज्ञाय प्रौढयौवनसंपदः ।
अज्ञातां च पुरीं मत्वा नृपः शोकाकुलोऽभवत् ॥ २१ ॥
दृष्टा कनकपुर्याख्या येन लक्ष्मीं सुतां स मे ।
संप्राप्स्यतीति विदधे नृपः पटहघोषणम् ॥ २२ ॥
न दृष्टा न श्रुता वापि सा पुरीति महीतले ।
वचो निशम्य लोकानां राजाभूद्भृशदुःखितः ॥ २३ ॥
अत्रान्तरे शक्तिदेवो द्विजन्मा द्यूतकृन्मृषा ।
भूपालमब्रवीदेत्य मया दृष्टेति सा पुरी ॥ २४ ॥
इति ब्रुवाणं तं राजा नीत्वा स्वतनयान्तिकम् ।
अनेन पुत्रि सा दृष्टा पुरीति प्राह सादरम् ॥ २५ ॥
का वा कथं वा दृष्टेति पृष्टः कनकलेखया ।
पुरीमकथयन्मिथ्या वर्णनानिपुणोऽथ सः ॥ २६ ॥