पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
सुधालहरी ।

आरुण्ये पल्लवानामथ [१]गुरुचरणाः शक्रगोपावलीनां
ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु ॥२४॥

द्रागद्वैतं वितन्वंंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां
न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम् ।
तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं कराग्रैः
स्वान्तध्वान्तं धुनीतामुदयगिरिशिरश्चम्बि मार्तण्डबिम्बम् ॥ २५ ।।

[२]शुद्धं ब्रह्मालवालं प्रकृति[३]शबलितं यस्य मूलं करास्त-
द्द्रापिष्टवर्णशाखा विकसदरुणिमा पल्लवानां विलासः ।
नीलं व्यो[४]मालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः
स श्रीमान्वाञ्छितार्थं वितरतु सततं सूर्यकल्पद्रुमो वः ॥ २६ ॥

नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां
नीडेभ्यो नी[५]डेजानां निकरमुषसि ये नित्यमुद्वासयन्ति ।
सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं
ते वः सन्तु प्रयासं [६]घृणिधनऋणयो हन्तुमाबद्धकक्षाः ॥ २७ ॥

संहृत्य द्राग्बहिःस्थंं तिमिरकुलमथाभ्यन्तरं हर्तुकामा
रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्कं विशन्ति ।
भानोस्तेऽभी [७]हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा
हृद्रोग संहरन्तां हिममहिमहृतो हेमहृद्याः करा नः ॥ २८॥

ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैर[८]ण्डजानां
पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डलाशाः ।
ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाज-
स्ते चण्डांशोरचण्डास्त्वरितमिह कराः [९]पाण्डुतां खण्डायन्तु ॥२९॥

[१०]ऊर्ध्वं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या
निन्युः केऽप्यासनार्थं खलु सहचरतां नेत्रयोः पुण्डरीकम् ।



१. उपदेष्टारः. अरुणत्वसंपादका इति यावत्. २. शुद्धं ब्रह्म यस्यालवालमू.
३.शबलं ब्रह्म यस्य मूलम्. ४. नीलवर्ण आकाश एव भ्रमरपङ्क्तिः . ५. पक्षिणाम्.
६. सूर्यस्य निबिडाः किरणाः. ७. इन्द्रियाणि, ८. पक्षिणाम् . 5. रोगम्
. १०. अन्तिमश्लोकस्त्वस्फुट एव.

  1. १०