पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला।

ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः
सोऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि ॥ ३० ॥

इति पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी समाप्ता ।




[१]महाकविश्रीशंभुविरचितो

[२]राजेन्द्रकर्णपूरः।

बद्धस्पर्घः क्षितिधरसुताभ्रूलतावक्रतायं
भूयाद्भूत्यै तव हरशिरःशेखरो रोहिणीशः ।
यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः
संभोगान्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥ १ ॥

अव्यात्स वस्ताण्डवविभ्रमेण मौलौ विलीना हरिणा लेखा।
सा यस्य वामे कुचमण्डलाग्रे कर्पूरपत्राङ्कुरट[३]ङ्कमेति ॥ २ ॥

प्रेमाणं विनिमील्य मल्लिकालिकाकर्णावतंसे रसं
मुक्त्वा मौक्तिककुण्डले कुरुत भोः शंभोगिरः कर्णयोः ।
युष्माकं रतिकान्तकार्मुकलताकारकान्ते रुते
सोत्कण्ठं [४]कलकण्ठकण्ठकुहरोद्भूतेऽपि मा भून्मनः ॥ ३ ॥

व्याप्तव्योमलते मृगाधवले निर्धौतदिङ्मण्डले
देव त्वद्यशसि प्रशान्ततमसि प्रौढे जगत्प्रेयसि ।
कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोघयः
क्षीरोदन्ति [५]सुरद्विपन्ति करिणो हंसन्ति पुंस्कोकिलाः ॥ ४॥



१. अयं शंभुमहाकविः कश्मीरदेशे श्रीहर्षदेवराज्यसमये समुत्पन्नः. अस्मिग्रेव राजे-.
न्द्रकर्णपूर एकोनविंशे श्लोके श्रीहर्षदेवस्य, द्विचत्वारिंशे श्लोके च कश्मीरदेशस्य नाम
गृहीतमस्ति. श्रीहर्षदेवस्य राज्यसमयस्तु १०८८ मितात्मिस्वसंवत्सरादारभ्य ११००
खिस्तसंवत्सरपर्यन्तमासीत्, स एव समयोऽस्य प्रन्थस्स. श्रीकण्ठचरितस्य पञ्चविंश
सर्गेऽपि शंभुमहाकवेर्नाम गृहीतमस्ति. अस्पेकमेव पुस्तकमस्माभिः कश्मीरदेशे करथं
चिदधिगतम्. सुभाषितावलावत्रत्य बहवः श्लोकाः समुद्धाताः सन्ति, २. कश्मीराधिपतेः
श्रीहर्षदेवस्य स्तुतिरूपोऽयं प्रन्थः. ३. शोमातिशयम्. ४. कोकिला, ५. ऐरावतः
शुक्लवर्णोऽस्ति.