पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला।

जीवाधानं जनानां जनकमथ रुचो जीवं[१]जैवातृकादे-
र्ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय ॥ १८ ॥

प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्योऽहि ताभिः
साकं सायं निकायं प्रति पुनरपि याः संप्रयातुं त्वरन्ते ।
यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः
क्षेमं तन्वन्तु ता वः शिवमयवपुषो वासरे शस्य [२]/small>गावः ॥ १९ ॥

वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते
गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्न[३]रैश्च ।
विद्या हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दापयद्द्या-
[४]मद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदकस्य बिम्बम् ।। २० ।।

[५]ओ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्रं
प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम् ।
भावानां ष[६]ड्विकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते
स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्हभानुः ॥ २१ ॥

अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि
व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम् ।
धर्मध्वंसोद्धराणामखिलमपि कुलं ज[७]क्षतः शोभितक्ष्मा
यक्ष्माणं मे हरन्तु त्वरितमधभिदो भानवश्चण्डभानोः ।। २२ ।।

विश्रान्ति ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीला-
मम्भोजानां प्रबोधं कुसुदपरिषदां यश्चिकीर्षन्दयार्द्रः ।
निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वहा-
[८]वह्नायाहामधीशः स भवतु भवतां भूयसे मङ्गलाय ॥ २३ ॥

दागाहत्य प्रभाते रजनिहिम[९]वतः कौमुदीः कौतुकेन
प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति ।




१. बृहस्पतिचन्द्रादेः.२. किरणाः. ३. यद्बिम्बं नरैरपि प्रणतम् . ४, सनातनमज्ञानं
भक्षयतु. ५. ब्रह्मण आयुःपर्यन्तम् . परार्धद्वयपर्यन्तमिति यावत. ६. जायसे, अस्ति,
वर्धते, विपरिणमते, अमचीयते, नश्यतीति भावविकारषदकम् . ७. नाशयन्तः, ८. शीघ्रम्-
९. चन्द्रस्य