पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
वक्रोक्तिपञ्चाशिका

   
स्मारं स्मारमपारपुण्यविभवं कृष्णेति वर्णद्वयं
चार चारमितस्ततस्तव तटे मुक्तो भवेयं कदा ॥ ८॥

मातर्वारिणि पापहारिणि तव प्राणप्रयाणोत्सवं
संप्राप्तेन कृतां नरेण सहतेऽवज्ञां कृतान्तोऽपि यत् ।
यद्वा मण्डलभेदनादुदयिनीश्चण्डद्युतिर्वेदना-
श्चित्रं तत्र किमप्रमेयमहिमा प्रेमा [१]यदौत्पत्तिकः ॥ ९॥

संज्ञाकान्तसुते कृतान्तभगिनि श्रीकृष्णनित्यप्रिये
पापोन्मूलिनि पुण्यधात्रि यमुने कालिन्दि तुभ्यं नमः ।
एवं स्नानविधौ पठन्ति खलु ये नित्यं गृहीतव्रता-
स्ताना[२]मवितसंख्यजन्मजनितं पापं क्षणादुज्झति ॥१०॥

अयं पण्डितराजेन श्रीजगन्नाथशर्मणा ।
स्तवः कलिन्दनन्दिन्या निर्मलो निरमीयत ॥ ११ ॥

इति पण्डितराजश्रीजगन्नाथकृतामृतलहरिः समाप्ता



[३]महाकविश्रीरत्नाकरविरचिता

वक्रोक्तिपञ्चाशिका ।

[४]बल्लभदेवकृतया पञ्चिकया समेता ।

वागीश्वरी नमस्कृत्य गणानां च तथेश्वरम् ।
वक्रोक्तिवर्णने रात्ने पश्चिका क्रियते लघुः ॥



नयविषयाम्, परोक्षामित्यर्थः कैशवीं मूर्ति दृशोर्गोचॆ नायं नायं नीत्वा नीत्व ॥
१. यमुनाया यमोभ्राता, सूर्यश्च पिता. तस्मात्ताववज्ञां पीडां च सहेते.
२.आमन्त्रितानि "संज्ञाकान्तसुते" इत्यादीनि संबोधनपदानि। तत्संख्यजनितम्,
सप्तजन्मकृतमिति यावत्। संज्ञा सूर्यस्य पत्नी.।
३.अयं रत्नाकरमहाकविः कश्मीरदेशेऽवन्तिवर्मणो राज्यकाले समुत्तपन्नः।
"मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः। प्रथां रत्नाकरश्चागासाम्राज्येऽवन्तिवर्मणः ॥'
इति राजतरङ्गिणी (५।३९). अवन्तिवर्मराज्यकालस्तु ८५५ मितात्निसतसंवत्सरादारभ्य
८८४ पर्यन्तमासीत्। रत्नाकरप्रणीतं हरविजयामिधं पञ्चाशत्सर्गात्मकं महाकाव्यं कश्मी-
रेषु प्रसिद्धमस्ति. ४. मल्लिनाथाबहुतरप्राचीनो बल्लमदेवस्तु बिस्तसंवत्सदशमशतकस्य-
पूर्वार्धे वभूष. यव एतत्पौत्रेण चन्द्रादित्यपुत्रेण कय्यटेनानन्दवर्धनकृतदेवीशेतकरम
- टीकायां समाप्तौ बलमदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । किय्यटनामारचयद्विवृतिं दे-

  1. 3