पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विपां
तोयानां यमुने तव स्तवविधौ को याति वाचालताम् ।
येषु द्राग्विनिमज्ज्य सज्जतितरां रम्भाकराम्भोरुह-
स्फूर्जच्चामरवीजितामरपदं जेतुं बराको नरः ॥ २ ॥

दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल-
द्भृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः ।
त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो
वृत्तिं हन्त मुनेः प्रयान्तु यमुने चीतज्वरा वासराः ॥ ३ ॥

अन्तर्मौक्तिक[१]पुञ्जमञ्जिम बहिः सिग्धेन्द्रनीलप्रभं
मातर्म मुदमातनोतु करुणावत्या भवत्याः पयः ।
यद्रूपद्वयधारणादिव नृणामा चूडमामज्जतां
तत्कालं तनुतेतरां हरिहराकारामदारां तनुम् ॥ ४ ॥

तावत्पापकदम्बडम्बरमिदं वायस्कृतान्ताद्भयं
तावन्मानसपद्मसद्मनि भवभ्रान्तेर्महानुत्सवः ।
यावल्लोचनयोः प्रयाति न सनागम्भोजिनीबन्धुजे
नृत्यत्तुङ्गतरङ्गभङ्गिरुचिरो वारां प्रवाहस्तव ॥ ५॥

कालिन्दीति कदापि कौतुकवशात्वत्राभवर्णानिमा-
व्यस्तानालपतां नृणां यदि करे खेलन्ति संसिद्धयः ।
अन्तर्ध्वान्तकुलान्तकारिणि तव क्षिप्तामृते वारिणि
स्रातानां पुनरन्वहं स महिमा केनाधुना वर्ण्यते ॥ ६ ॥

स्वर्णस्तेयपरानपेयरसिकान्पाथः:कणास्ते यदि
ब्रह्मघ्नान्गुरुतल्पगानपि परित्रातुं गृहीतव्रताः ।
प्रायश्चित्तकुलैरलं तधुना मातः परेताधिप-
प्रौढाहंकृतिहारिहुंकृतिमुचामग्रे तव स्रोतसाम् ॥ ७ ॥

पायं पायमपायहारि जननि स्वादु त्वदीयं पयो
[२]नायं नायमनायनीमकृतिनां मूर्तिं दृशोः केशवीम् ।


१. मौफिसमूहवन्मजलम, अतिशभ्रमित्त्ययं । २. माविमा पापिनाममापनीम-