पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला विधूनयद्भिस्तिमितांस्तनूरुहान्विहंगरन्तिक्रतो निवेदितम् । अन्विष्य तस्यां विमलापमाप सा सुधारसं पञ्चतयी सरोवरम् ॥ १८॥ अतिप्रकाशेन तलावलम्बिनीं विलोकमानेन कणामणीयसीम् । तटस्थलीमाश्रयताप्यनाविलं क्षणं न साक्षाक्रियते यदञ्जसा ॥ १९ ॥ अजस्रचक्षुःप्रसरावरोधिनो निस्वातभूमीवदनावलम्बिनः । चकासतः स्फाटिकपट्टकस्य यत्तुलामुपास्ते चतुरस्रताभृतः ।। २० ॥ समस्तमन्तर्गतमस्तसंशयं निवेदयन्नुल्लसितप्रभाप्रभम् । जानाति मन्ये जनता सरस्तया समीरणान्दोलितसंवरेण यत् ॥ २१॥ विराजिकादम्बनितम्बिनीगिरं रथाङ्गनारीरतिकेलिमन्दिरम् । पङ्केरुहस्तोमतिरोहितान्तरं तदन्तिके भाति वरं सरोऽत्तरम् ॥ २२ ॥ नितान्तदीव्यत्कलहंसकध्वनिः प्रतीकचञ्चन्मुकुरौर्जुनोर्मिका । मनोहरन्ती रुचिरेव पद्मिनी रसोत्तरेयं सरसी विराजते. ।। २३ ॥ सदारबिन्दद्युतिकृत्सरोहितां समुल्लसच्चञ्चलचारुपुष्करा । तिग्मातपोत्तापतिरस्कृतिक्षमा कादम्बिनी सा सरसीति निश्चयः ॥२४॥ उमेव गौरीयमथापि पार्वतीश्रिया युता किंच हरेस्तनूरिव । द्विजैरुपास्यारुणशोणपुष्करा प्रभातवेलेव विभाति निर्भरम् ॥ २५ ॥ लसन्ति चास्यां कमलानि मङ्गलं मृगेक्षणाया वदनं विलोकितुम् । तद्देवतायाः कृतमूर्तिसंततेः समुद्तानीव मुखानि कौतुकात् ॥ २६ ॥ यः सूचयन्नस्य नगाधिराजतां दधाति शैलस्य किलांतपत्रताम् सोऽयं विशालोन्मुखसुन्दराग्रणीरन्तस्तयोरस्ति पुराणरोहिणः ॥ २७ ॥ निःसंधिसौगन्ध्यसमृद्धिशालिना पर्यन्तविस्तारिपटीरशाखिना । निरन्तरं सौरभसारसंक्रमान्निसर्गगन्धां निजभङ्गमापितः॥२८॥(युग्मम्) अस्ति प्रशस्तोपलजालकल्पिता तन्मूलमालम्ब्य विशालवेदिका । संक्रान्तलक्षच्छदगर्भशोभया विभाति गारुत्मतनिर्मितेव या ॥ २९ ।। १. संवर जलम्, २. हंसाः, अटकाश्च. ३. मुकुरा बकुलाः, आदीश्च. ४. अर्जुनः वलश्च: ५. ऊर्मिकास्तरङ्गाः, अङ्गुलीयकं च. ६. पधिनी स्त्रीविशेषः, क- मस्वती न. ७. कृत कारिका, नाशिका च... सरोहिता सरोभ्यो हिताः रोहितेन स- हिता च एकरो मेघः जलं कसलं वा.